________________
चुरादिगण
भ० काणयिष्यति
क्रि० अकाणयिष्यत्
अन्यत्र तु कण शब्दे, कणति ।
१७३८. यतण् (यत्) निकारोपस्कारयोः । निकारः खेदनम् । निरश्च प्रतिदाने निरः परो यति: प्रतिदानार्थं चुरादि; निर्यातयति ऋणं शोधयतीत्यर्थः । १७१
व० यातयति
स० [यातयेत्
प० यातयतु/यातयतात् यातयताम्
ह्य० अयातयत्
अ० अयीयतत्
प० यातयाञ्चकार
काणयिष्यतः
अकाणयिष्यताम्
आ० यात्यात्
श्व० यातयिता
भ० यातयिष्यति
क्रि० अयातयिष्यत्
स० शब्दयेत्
शब्दयेः
शब्दयेयम्
यातयतः
यातयेताम्
यातयाम्बभूव / यातयामास ।
अयातयताम्
अयीयतताम्
यातयाञ्चक्रतुः
Jain Education International
यात्यास्ताम्
यातयितारौ
यातयिष्यतः
अयातयिष्यताम्
अथ दान्ताः षट ।
काणयिष्यन्ति
अकाणविष्यन्
१७३९. शब्दण् (शब्द) उपसर्गाद् भाषाविष्कारयोः । १
व० शब्दयति
शब्दयन्ति
शब्दयसि
शब्दयथ
शब्दयामि
शब्दयामः
शब्दयेयुः
शब्दयेत
शब्दयेम
शब्दयतः
शब्दयथ:
शब्दयावः
शब्दयेताम्
शब्दयेतम्
शब्दयेव
प० शब्दयतु / शब्दयतात् शब्दयताम्
शब्दय/शब्दयतात् शब्दयतम् शब्दयानि
शब्दयाव
यातयन्ति
यातयेयुः
यातयन्तु
अयातयन्
अयीयतन्
यातयाञ्चक्रुः
यात्यासुः
यातयितारः
यातयिष्यन्ति
अयातयिष्यन्
शब्दयन्तु
शब्दयत
शब्दयाम
१. भाषा भाषणतम् भाषे आविष्कारे चायं शब्द इत्यर्थे धातुरूप सर्गात्परशुरादिः योगविभागोऽत्रेति नन्दी शब्द उपसगांदित्येकः भाषाविष्कारयोरित्यपरः । अनुपसर्गार्थोऽयमारम्भः । भाषाविष्करणार्थः १७२
पूर्वस्तु
डा० अशब्दयत्
अशब्दयः
अशब्दयम्
अ० अशशब्दत्
अशशब्दः
अशशब्दम्
प० शब्दयाञ्चकार
शब्दयाज्ञकर्थ
ॐ० शब्दयात्
शब्दया:
शब्दयाञ्चकार / कर शब्दयाकृव
शब्दयाम्बभूव / शब्दयामास ।
शब्दयासम्
४० शब्दयिता
शब्दयितासि
शब्दयितास्मि
भ० शब्दयिष्यति
शब्दयिष्यसि
शब्दयिष्यामि
शब्दवास्ताम्
शब्दयास्तम्
शब्दयास्व
शब्दयास्म
शब्दयितारौ
शब्दयितार:
शब्दयितास्थः
शब्दयितास्थ
शब्दयितास्वः
शब्दयितास्मः
शब्दयिष्यतः
शब्दयिष्यन्ति
शब्दयिष्यथः शब्दयिष्यथ शब्दयिष्यावः शब्दयिष्यामः
अशब्दयिष्यताम् अशब्दयिष्यन् अशब्दयिष्यः अशब्दयिष्यतम् अशब्दयिष्यत अशब्दयिष्यम् अशब्दयिष्याव अशब्दयिष्याम
१७४०. पूदण् (सूद्) आश्रवणे १७३
क्रि० अशब्दयिष्यत्
अशब्दयन्
अशब्दयत
अशब्दयाम
अशशब्दताम् अशशब्दन्
अशशब्दतम् अशशब्दत
अशशब्दाव
अशशब्दाम
अशब्दयताम्
अशब्दयतम्
अशब्दयाव
शब्दयाञ्चक्रतुः शब्दयाञ्चक्रुः
शब्दयाञ्चक्रथुः शब्दयाञ्चक्र
शब्दयाञ्चकृम
आ० सूदयात्
व० सूदयिता
व० सूदयति
सूदयतः
स० [सूदयेत्
सूदताम्
प० सूदयतु / सूदयतात् सूदयताम्
ह्य० असूदयत्
असूदयताम्
अ० असूषुदत्
असूषुदताम्
प० सूदयाञ्चकार
For Private & Personal Use Only
सूदयाम्बभूव/सूदयामास ।
सूदयाञ्चक्रतुः
शब्दयासुः
शब्दयास्त
सूदयन्ति
सूदयेयुः
सूदयन्तु
असूदयन्
असूषुदन्
सूदयाञ्चक्रुः
483
सूयास्ताम् सूयासुः
सूदयितारौ
सूदयितार:
www.jainelibrary.org