SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ 482 अ० अजीघटत् अजीघटताम् प० घाटयाञ्चकार घाटयाञ्चक्रतुः घाटयाम्बभूव / घाटयामास । आ० घाट्यात् श्व० घाटयिता घाट्यासुः घाटयितार: भ० घाटयिष्यति घाटयिष्यन्ति क्रि० अघाटयिष्यत् अघाटयिष्यताम् अघाटयिष्यन् ' १७३६-२. हनंक् (हन्) हिंसागत्योः तत्र हिंसायाम् । घातयन्ति घातयेयुः घातयन्तु अघातयताम् अघातयन् ह्य० अघातयत् अ० अजघत् अजीघतताम् अजीघतन् प० घातयाञ्चकार घातयाञ्चक्रुः व० घातयति घातयतः ० घातयेत् घातयेताम् प० घातयतु / घातयतात् घातयताम् घाट्यास्ताम् घाटयितारौ घाटयिष्यतः आ० घात्यात् श्व० घातयिता घातयाम्बभूव / घातयामास । घातयाञ्चक्रतुः घात्यास्ताम् घातयितारौ भ० घातयिष्यति घातयिष्यतः क्रि० अघातयिष्यत् अघातयिष्यताम् व० हिंसयति सo हिंसयेत् अजीघटन् घाटयाञ्चक्रुः Jain Education International १७३६-३. हिसुप् (हिंस्) हिंसायाम् । हिंसयत: हिंसयेताम् घात्यासुः घातयितारः घातयिष्यन्ति अघातयिष्यन् हिंसयन्ति हिंसयेयुः १. अर्थान्तरे तु घटिषु चेष्टायां घटते । हन्त्यर्थाश्च । येऽन्यत्र हन्त्यर्था हिंसार्थाः पठ्यन्ते तेऽप्यत्र चुरादौ वेदितव्याः । हनंक् हिंसागत्योः । घातयति । हिंसु तृहप् हिंसायाम् हिंसयति तर्हयति । तत्तद्गणपाठसामर्थ्यात्तु हन्ति हिनस्ति तृणेढीत्यादयोऽपि अनेनैव च सिद्धेऽन्येषां हिंसार्थानां चुरादौ पाठ आत्मनेपदादिगतरूपभेदार्थः । अन्ये तु चटास्फुटौ घट च हन्त्यर्था इत्याद्यं पाठं मन्यन्ते । अस्यार्थः चट इत्ययं धातु आङ्पूर्वश्च स्फुट इति घट इत्ययं च त्रयोऽप्येते हन्त्यर्था हिंसार्थाः सन्तक्षुरादौ भवन्ति चाटयति आस्फोटयति घाटयति हन्तीत्यर्थः । अर्थान्तरे तु न चुरादित्वम् चटति आस्फुटति घटते। अपरे तु अन्यथा व्याचक्षते । चटास्फुटौ आस्फुटत्यर्थे चुरादिः । चाटयति । घट च। अयंचास्फुटत्यर्थे चुरादिः घाटयति अन्यत्र चटति घटते । धातुरत्नाकर प्रथम भाग प० हिंसयतु / हिंसयतात् हिंसयताम् हिंसयन्तु अहिंसयन् ह्य० अहिंसयत् अहिंसयताम् अ० अजिहिंसत् अजिहिंसताम् अजिहिंसन् प० हिंसयाञ्चकार हिंसयाञ्चक्रतुः हिंसयाञ्चक्रुः हिंसयाम्बभूव/हिंसयामास । आ० हिंस्यात् श्व० हिंसयिता भ० हिंसयिष्यति क्रि० अहिंसयिष्यत् १७३६-४. तृहप् (तृह्) तहीयाम् । व० तर्हयति तर्हयतः तर्हयन्ति सत् तर्हयेताम् तर्हयेयुः प० तर्हयतु/तर्हयतात् तर्हयताम् तर्हयन्तु अर्हत् अर्हतम् अतर्हयन् अ० अतीतृहत् अतीतृहाम् अतीतृहन् प० तर्हयाञ्चकार तर्हयाञ्चक्रतुः तर्हयाञ्चक्रुः तर्हयाम्बभूव/तर्हयामास । आ श्व० तर्हयिता भ० तर्हयिष्यति क्रि० अतर्हयिष्यत् तर्ह्यास्ताम् तर्हयितारौ तर्हयिष्यतः अतर्हयिष्यताम् ॥ अथ णान्तः ॥ १७३७. कणण् (कण्) निमीलने । १७० काणयतः काणयन्ति काणयेयुः हिंस्यासुः हिंसयितार: हिंसयिष्यन्ति अहिंसयिष्यताम् अहिंसयिष्यन् . प० ह्य० अकाणयत् अ० अचिकणत् प० काणयाञ्चकार हिंस्यास्ताम् हिंसयितारौ हिंसयिष्यतः व० काणयति ० कात् काणयतु / काणयतात् काणयताम् आ० काण्यात् श्व० काणयिता For Private & Personal Use Only कायाम्बभूव / काणयामास । अकाणयताम् अचिकणताम् काणयाञ्चक्रतुः काण्यास्ताम् काणयितारौ तर्ह्यासुः तर्हयितार: तयिष्यन्ति अर्हष्यन् काणयन्तु अकाणयन् अचिकणन् 'काणयाञ्चक्रुः काण्यासुः काणयितार: www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy