________________
481
चुरादिगण
॥अथ जान्तौ। १७३२. अर्जण (अर्ज) प्रतियत्ने।
प्रतियत्नः संस्कारः। १६५ व० अर्जयति अर्जयतः अर्जयन्ति स० अर्जयेत् अर्जयेताम् अर्जयेयुः प० अर्जयतु/अर्जयतात् अर्जयताम् अर्जयन्तु ह्य० आर्जयत् आर्जयताम् आर्जयन अ० आर्जिजत् आर्जिजताम् आर्जिजन् प० अर्जयाञ्चकार अर्जयाञ्चक्रतुः अर्जयाञ्चक्रुः
अर्जयाम्बभूव/अर्जयामास। आ० अर्ध्यात् अास्ताम् अासुः श्व० अर्जयिता अर्जयितारौ अर्जयितारः भ० अर्जयिष्यति अर्जयिष्यतः अर्जयिष्यन्ति क्रि० आर्जयिष्यत् आर्जयिष्यताम् आर्जयिष्यन् अर्जयति हिरण्यं निवेशयतीत्यर्थः। अन्यत्र त अर्ज अर्जने। अर्जति।
__ १७३४. भजण् (भज्) विश्राणने। १६७ व० भाजयति भाजयतः भाजयन्ति स० भाजयेत् भाजयेताम् भाजयेयुः प० भाजयतु/भाजयतात् भाजयताम् भाजयन्तु ह्य० अभाजयत् अभाजयताम् अभाजयन् अ० अबीभजत् अबीभजताम्
अबीभजन् प० भाजयाञ्चकार भाजयाञ्चक्रतुः भाजयाञ्चक्रुः
भाजयाम्बभूव/भाजयामास। आ० भाज्यात् भाज्यास्ताम्
भाज्यासुः श्व० भाजयिता भाजयितारौ भाजयितारः भ० भाजयिष्यति भाजयिष्यतः भाजयिष्यन्ति क्रि० अभाजयिष्यत् अभाजयिष्यताम् अभाजयिष्यन्२
१७३५. स्फुटण् (स्फुट्) भेदे। १६८ व० स्फोटयति स्फोटयतः स्फोटयन्ति स० स्फोटयेत् स्फोटयेताम् स्फोटयेयु: प० स्फोटयतु/स्फोटयतात् स्फोटयताम् स्फोटयन्तु ह्य० अस्फोटयत् अस्फोटयताम् अस्फोटयन् अ० अपुस्फुटत् अपुस्फुटताम् अपुस्फुटन् प० स्फोटयाश्चकार स्फोटयाश्चक्रतुः स्फोटयाश्चक्रुः
स्फोटयाम्बभूव/स्फोटयामास। आ० स्फोट्यात् स्फोट्यास्ताम् स्फोट्यासुः श्व० स्फोटयिता स्फोटयितारौ स्फोटयितारः भ० स्फोटयिष्यति स्फोटयिष्यतः स्फोटयिष्यन्ति क्रि० अस्फोटयिष्यत् अस्फोटयिष्यताम् अस्फोटयिष्यन्
३१७३६. घटण् (घट्) संघाते। १६९ व० घाटयति घाटयतः घाटयन्ति स० घाटयेत् घाटयेताम् प० घाटयतु/घाटयतात् घाटयताम् घाटयन्तु ह्य० अघाटयत् अघाटयताम् अघाटयन्
॥अथ टान्तास्त्रयः॥
१७३३. चटण् (चट्) भेदे। १६६ व० चाटयति चाटयतः चाटयन्ति स० चाटयेत् चाटयेताम् चाटयेयुः प० चाटयतु/चाटयतात् चाटयताम्
चाटयन्तु ह्य० अचाटयत् अचाटयताम् अचाटयन् अ० अचीचटत् अचीचटताम् अचीचटन् प० चाटयाञ्चकार चाटयाञ्चक्रतुः चाटयाञ्चक्रुः
चाटयाम्बभूव/चाटयामास। आ० चाट्यात् चाट्यास्ताम् चाट्यासुः श्व० चाटयिता चाटयितारौ चाटयितारः भ० चाटयिष्यति चाटयिष्यतः चाटयिष्यन्ति क्रि० अचाटयिष्यत् अचाटयिष्यताम् अचाटयिष्यन्
घाटयेयुः
२. अन्यत्र भजी सेयायाम भजति भजने ३. अन्यत्र तु स्फुट्ट विसरणे स्फोटति स्फुटि विकसने स्फोटते स्फुटत
पिकाले स्फुटति
१. णिचोऽनित्यत्वाच्चटति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org