SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ 480 धातुरत्नाकर प्रथम भाग भ० चर्चयिष्यति चर्चयिष्यतः चर्चयिष्यन्ति क्रि० अचर्चयिष्यत् अचर्चयिष्यताम् अचर्चयिष्यन् १७३०. अञ्चण (अञ्च्) विशेषणे। १६३ विशेषण मतिशयः। अलिङ्गयन् प० लागयतु/लागयतात् लागयताम् लागयन्तु ह्य० अलागयत् अलागयताम् अलागयन् अ० अलीलगत् अलीलगताम् अलीलगन् प० लागयाञ्चकार लागयाञ्चक्रतुः लागयाञ्चक्रुः लागयाम्बभूव/लागयामास। आ० लाग्यात् लाग्यास्ताम् लाग्यासुः श्व० लागयिता लागयितारौ लागयितारः भ० लागयिष्यति लागयिष्यतः लागयिष्यन्ति क्रि० अलागयिष्यत् अलागयिष्यताम् अलागयिष्यन् १७२८. लिगुण (लिङ्ग्) चित्रीकरणे। १६१ व० लिङ्गयति लिङ्गयतः लिङ्गयन्ति स० लिङ्गयेत् लिङ्गयेताम् लिङ्गयेयुः प० लिङ्गयतु/लिङ्गयतात् लिङ्गयताम् लिङ्गयन्तु ह्य० अलिङ्गयत् अलिङ्गयताम् । अ० अलिलिङ्गत् अलिलिङ्गताम् । अलिलिङ्गन् प० लिङ्गयाञ्चकार लिङ्गयाञ्चक्रतुः लिङ्गयाञ्चक्रुः लिङ्गयाम्बभूव/लिङ्गयामास। आ० लिङ्गयात् लिङ्गयास्ताम् लिङ्गयासुः श्व० लिङ्गयिता लिङ्गयितारौ लिङ्गयितारः भ० लिङ्गयिष्यति लिङ्गयिष्यतः लिङ्गयिष्यन्ति क्रि० अलिङ्गयिष्यत् अलिङ्गयिष्यताम् अलिङ्गयिष्यन् ॥अथ चान्तास्त्रयः॥ १७२९. चर्चण् (च) अध्ययने। १६२ व० चर्चयति चर्चयतः चर्चयन्ति स० चर्चयेत् चर्चयेताम् चर्चयेयु: प० चर्चयतु/चर्चयतात् चर्चयताम् चर्चयन्तु ह्य० अचर्चयत् अचर्चयताम् अचर्चयन् अ० अचचर्चत् अचचर्चताम् अचचर्चन् प० चर्चयाञ्चकार चर्चयाञ्चक्रतुः चर्चयाञ्चक्रुः चर्चयाम्बभूव/चर्चयामास। आ० चात् चास्ताम् चासुः श्व० चर्चयिता चर्चयितारौ चर्चयितार: व० अञ्चयति अञ्चयतः अञ्चयन्ति स० अञ्चयेत् अञ्चयेताम् अञ्चयेयुः प० अञ्चयतु/अञ्चयतात् अञ्चयताम् । अञ्चयन्तु ह्य० आञ्चयत् आञ्चयताम् आञ्चयन् अ० आञ्चिचत् आञ्चिचताम् आञ्चिचन् प० अञ्चयाञ्चकार अञ्चयाञ्चक्रतुः । अञ्चयाञ्चक्रुः अञ्चयाम्बभूव/अञ्चयामास। आ० अञ्च्यात् अञ्च्यास्ताम् अञ्च्यासुः श्व० अञ्चयिता अञ्चयितारौ अञ्चयितारः भ० अञ्चयिष्यति अञ्चयिष्यतः अञ्चयिष्यन्ति क्रि० आञ्चयिष्यत् आञ्चयिष्यताम् आञ्चयिष्यन् अञ्चयत्यर्थं व्यक्तीकरोतीत्यर्थः। अन्यत्र अञ्चू गतौ च, अञ्चति। १७३१. मुचण् (मुच्) प्रमोचने। प्रयोजने इत्येके। मोचयति कुण्डले प्रयोजयतीत्यर्थः। १६४ व० मोचयति मोचयतः मोचयन्ति स० मोचयेत् मोचयेताम् मोचयेयुः प० मोचयतु/मोचयतात् मोचयताम् मोचयन्तु ह्य० अमोचयत् अमोचयताम् अमोचयन् अ० अमूमुचत् अमूमुचताम् अमूमुचन् प० मोचयाञ्चकार मोचयाञ्चक्रतुः । ___मोचयाम्बभूव/मोचयामास। आ० मोच्यात् मोच्यास्ताम् । मोच्यासुः व० मोचयिता मोचयितारौ मोचयितार: भ० मोचयिष्यति मोचयिष्यतः मोचयिष्यन्ति क्रि० अमोचयिष्यत् अमोचयिष्यताम् अमोचयिष्यन् अन्यत्र मुचि कल्कने इत्येके, मोचते, मुच्रोंती मोक्षणे। | मुञ्चति मुञ्चते। मोचयाञ्चक्रुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy