SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ 479 चुरादिगण स० भावयेत् भावयेताम् भावयेयुः | श्व० राकयिता राकयितारौ राकयितारः प० भावयतु/भावयतात् भावयताम् भावयन्तु भ० राकयिष्यति राकयिष्यतः राकयिष्यन्ति ह्य० अभावयत् अभावयताम् अभावयन् क्रि० अराकयिष्यत् अराकयिष्यताम् अराकयिष्यन् अ० अवीभवत् अवीभवताम् अवीभवन १७२५. लकण् (लक्) आस्वादने। १५८ प० भावयाञ्चकार भावयाञ्चक्रतुः भावयाञ्चक्रुः व० लाकयति लाकयतः लाकयन्ति भावयाम्बभूव/भावयामास। स० लाकयेत् लाकयेताम् लाकयेयुः आ० भाव्यात् भाव्यास्ताम् भाव्यासुः प० लाकयतु/लाकयतात् लाकयताम् लाकयन्तु श्व० भावयिता भावयितारौ भावयितारः ह्य० अलाकयत् अलाकयताम् अलाकयन् भ० भावयिष्यति भावयिष्यतः भावयिष्यन्ति अ० अलीलकत् अलीलकताम् अलीलकन् क्रि० अभावयिष्यत् अभावयिष्यताम् अभावयिष्यन् प० लाकयाञ्चकार लाकयाञ्चक्रतुः लाकयाञ्चक्रुः ॥अथ कान्तास्त्रयः॥ लाकयाम्बभूव/लाकयामास। १७२३. बुक्क (बुक्क्) भषणे। आभाषणे इत्यन्ये। १५६ आ० लाक्यात् लाक्यास्ताम् लाक्यासुः व० बुक्कयति बुक्कयतः बुक्कयन्ति श्व० लाकयिता लाकयितारौ लाकयितार: स० बुक्कयेत् बुक्कयेताम् बुक्कयेयुः भ० लाकयिष्यति लाकयिष्यतः लाकयिष्यन्ति प० बुक्कयतु/तात् बुक्कयताम् बुक्कयन्तु क्रि० अलाकयिष्यत् अलाकयिष्यताम् अलाकयिष्यन् ह्य० अबुक्कयत् अबुक्कयताम् अबुक्कयन् ॥अथ गान्तास्त्रयः।। अ० अबुबुक्कत् अबुबुक्कताम् अबुबुक्कन् १७२६. रगण (रग्) आस्वादने। १५९ प० बुक्कयाञ्चकार बुक्कयाञ्चक्रतुः बुक्कयाञ्चक्रुः व० रागयति रागयतः रागयन्ति बुक्कयाम्बभूव/बुक्कयामास। स० रागयेत् रागयेताम् रागयेयुः आ० बुक्क्यात् बुक्क्यास्ताम् बुक्क्यासुः प० रागयतु/रागयतात् रागयताम् श्व० बुक्कयिता बुक्कयितारौ बुक्कयितार: ह्य० अरागयत् अरागयताम् अरागयन् भ० बुक्कयिष्यति बुक्कयिष्यतः बुक्कयिष्यन्ति अ० अरीरगत् अरीरगताम् अरीरगन् क्रि० अबुक्कयिष्यत् अबुक्कयिष्यताम् अबुक्कयिष्यन् प० रागयाञ्चकार रागयाञ्चक्रतुः रागयाञ्चक्रुः १७२४. रक (र) आस्वादने। १५७ रागयाम्बभूव/रागयामास। व० राकयति राकयतः राकयन्ति आ० राग्यात् राग्यास्ताम् राग्यासुः स० राकयेत् राकयेताम् राकयेयुः श्व० रागयिता रागयितारौ रागयितारः प० राकयतु/राकयतात् राकयताम् राकयन्तु भ० रागयिष्यति रागयिष्यतः रागयिष्यन्ति ह्य० अराकयत् अराकयताम् अराकयन् क्रि० अरागयिष्यत् अरागयिष्यताम् अरागयिष्यन् अ० अरीरकत् अरीरकताम् अरीरकन् अन्यत्र रगे शङ्कायां, रगति। प० राकयाञ्चकार राकयाञ्चक्रतुः राकयाञ्चक्रुः १७२७. लगण् (लग्) आस्वादने। १६० राकयाम्बभूव/राकयामास। व० लागयति लागयतः लागयन्ति आ० राक्यात् राक्यास्ताम् राक्यासुः स० लागयेत् लागयेताम् लागयेयुः रागयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy