SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ 478 धातुरत्नाकर प्रथम भाग ज्ञपयामि स० ज्ञपयेत् ज्ञपये: ज्ञपयावः ज्ञपयेताम् ज्ञपयेतम् ज्ञपयेव ज्ञपयाम: ज्ञपयेयुः ज्ञपयेत ज्ञपयेम ज्ञपयेयम् ज्ञपयन्तु ज्ञपयत ज्ञपयाम अज्ञपयन् अज्ञपयत अज्ञपयाम अजिज्ञपन् अजिज्ञपत अजिज्ञपाम ज्ञपयाञ्चक्रुः ज्ञपयाञ्चक्र ज्ञपयाञ्चकम प० ज्ञपयतु/ज्ञपयतात् ज्ञपयताम् ज्ञपय/ज्ञपयतात् ज्ञपयतम् ज्ञपयानि ज्ञपयाव ह्य० अज्ञपयत् अज्ञपयताम् अज्ञपयः अज्ञपयतम् अज्ञपयम् अज्ञपयाव अ० अजिज्ञपत् अजिज्ञपताम् अजिज्ञपः अजिज्ञपतम् अजिज्ञपतम् अजिज्ञपाव प० ज्ञपयाञ्चकार ज्ञपयाञ्चक्रतुः ज्ञपयाञ्चकर्थ ज्ञपयाञ्चक्रथुः ज्ञपयाञ्चकार/कर ज्ञपयाञ्चकृव ज्ञपयाम्बभूव/ज्ञपयामास। आ० ज्ञप्यात् ज्ञप्यास्ताम् ज्ञप्याः ज्ञप्यास्तम् ज्ञप्यासम् ज्ञप्यास्व श्व० ज्ञपयिता ज्ञपयितारौ ज्ञपयितासि ज्ञपयितास्थः ज्ञपयितास्मि ज्ञपयितास्वः भ० ज्ञपयिष्यति ज्ञपयिष्यतः ज्ञपयिष्यसि ज्ञपयिष्यथः ज्ञपयिष्यामि ज्ञपयिष्याव: क्रि० अज्ञपयिष्यत् अज्ञपयिष्यताम् अज्ञपयिष्यः अज्ञपयिष्यतम् अज्ञपयिष्यम् अज्ञपयिष्याव ॥अथादन्तः॥ च्यावयसि च्यावयथ: च्यावयथ च्यावयामि च्यावयावः च्यावयामः स० च्यावयेत् च्यावयेताम् च्यावयेयुः च्यावये: च्यावयेतम् च्यावयेत च्यावयेयम् च्यावयेव च्यावयेम प० च्यावयतु/च्यावयतात् च्यावयताम् च्यावयन्तु च्यावय/च्यावयतात् च्यावयतम् च्यावयत च्यावयानि च्यावयाव च्यावयाम ह्य० अच्यावयत् अच्यावयताम् अच्यावयन् अच्यावयः अच्यावयतम् अच्यावयत अच्यावयम् अच्यावयाव अच्यावयाम अ० अचुच्यवत् अचुच्यवताम् अचुच्यवन् अचुच्यवः अचुच्यवतम् अचुच्यवत अचुच्यवम् अचुच्यवाव अचुच्यवाम प० च्यावयाञ्चकार च्यावयाञ्चक्रतुः च्यावयाञ्चक्रुः च्यावयाञ्चकर्थ च्यावयाञ्चकथुः च्यावयाञ्चक च्यावयाञ्चकार/कर च्यावयाञ्चकृव च्यावयाञ्चकम च्यावयाम्बभूव/च्यावयामास। आ० च्याव्यात् च्याव्यास्ताम् च्याव्यासुः च्याव्या: च्याव्यास्तम् च्याव्यास्त च्याव्यासम् च्याव्यास्व च्याव्यास्म श्व० च्यावयिता च्यावयितारौ च्यावयितारः च्यावयितासि च्यावयितास्थ: च्यावयितास्थ च्यावयितास्मि च्यावयितास्वः च्यावयितास्मः भ० च्यावयिष्यति च्यावयिष्यतः च्यावयिष्यन्ति च्यावयिष्यसि च्यावयिष्यथ: च्यावयिष्यथ च्यावयिष्यामि च्यावयिष्याव: च्यावयिष्यामः क्रि० अच्यावयिष्यत् अच्यावयिष्यताम् अच्यावयिष्यन् अच्यावयिष्यः अच्यावयिष्यतम् अच्यावयिष्यत अच्यावयिष्यम् अच्यावयिष्याव अच्यावयिष्याम १७२२. भूण् (भू) अवकल्कने। मीश्रीकरणे इत्यर्थः। विकल्कने इति नन्दी। अवकल्पने इत्यन्ये। १५५ व० भावयति भावयतः भावयन्ति ज्ञप्यासुः ज्ञप्यास्त ज्ञप्यास्म ज्ञपयितारः ज्ञपयितास्थ ज्ञपयितास्मः ज्ञपयिष्यन्ति ज्ञपयिष्यथ ज्ञपयिष्यामः अज्ञपयिष्यन् अज्ञपयिष्यत अज्ञपयिष्याम १७२१. च्युण (च्यु) सहने। १५४ व० च्यावयति च्यावयत: च्यावयन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy