SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ चुरादिगण अ० अमम्रक्षत् प० प्रक्षयाञ्चकार प्रक्षयाम्बभूव / प्रक्षयामास । आ० प्रक्ष्यात् श्व० प्रक्षयिता भ० प्रक्षयिष्यति क्रि० अम्रक्षयिष्यत् प्रक्ष्यास्ताम् प्रक्षयितारौ प्रक्षयिष्यतः अम्रक्षयिष्यताम् १७१७. भक्षण (भक्षू) अदने । १५० भक्षयन्ति भक्षयेयुः व० भक्षयति ० भक्षयेत् प० भक्षयतु भक्षयतात् भक्षयताम् ह्य० अभक्षयत् अभक्षयताम् अ० अबभक्षत् अबभक्षताम् प० भक्षयाञ्चकार भक्षयाञ्चक्रतुः भक्षयाम्बभूव/भक्षयामास । आ० भक्ष्यात् श्व० भक्षयिता भ० भक्षयिष्यति क्रि० अभक्षयिष्यत् अमम्रक्षताम् प्रक्षयाञ्चक्रतुः व० पक्षयति स० पक्षयेत् आ० पक्ष्यात् श्र० पक्षयिता भ० पक्षयिष्यति क्रि० अपक्षयिष्यत् भक्षयतः भक्षयेताम् Jain Education International पक्षयतः पक्षयेताम् प० पक्षयतु / पक्षयतात् पक्षयताम् ह्य० अपक्षयत् अपक्षयताम् अ० अपपक्षत् अपपक्षताम् प० पक्षयाञ्चकार पक्षयाञ्चक्रतुः पक्षयाम्बभूव/पक्षयामास । भक्ष्यास्ताम् भक्षयितारौ भक्षयिष्यतः १७१८. पक्षण (पक्ष) परिग्रहे । १५१ पक्षयन्ति पक्षयेयुः पक्षयन्तु अपक्षयन् अपपक्षन् पक्षयाञ्चक्रुः अमम्रक्षन् प्रक्षयाञ्चक्रुः भक्ष्यासुः भक्षयितारः भक्षयिष्यन्ति अभक्षयिष्यताम् अभक्षयिष्यन् प्रक्ष्यासुः प्रक्षयितारः प्रक्षयिष्यन्ति अम्रक्षयिष्यन् पक्ष्यास्ताम् पक्षयितारौ पक्षयिष्यतः भक्षयन्तु अभक्षयन् अबभक्षन् भक्षयाञ्चक्रुः पक्ष्यासुः पक्षयितार: पक्षयिष्यन्ति अपक्षयिष्यताम् अपक्षयिष्यन् ॥अथोभयलदी क्षान्तः ॥ १७१९. लक्षीण (लक्ष्) दर्शनाङ्कयोः । अङ्कनं चिह्नम् । १५२ व० लक्षयति लक्षयतः स० लक्षयेत् लक्षयेताम् प० लक्षयतु / लक्षयतात् लक्षयताम् ह्य० अलक्षयत् अलक्षयताम् अ० अललक्षत् अललक्षताम् प० लक्षयाञ्चकार लक्षयाञ्चक्रतुः लक्षयाम्बभूव / लक्षयामास । आ० लक्ष्यात् श्व० लक्षयिता भ० लक्षयिष्यति क्रि० अलक्षयिष्यत् व० लक्षयते स० लक्षयेत प० लक्षयताम् ह्य० अलक्षयत लक्ष्यास्ताम् लक्षयितारौ लक्षयिष्यतः अलक्षयिष्यताम् व० ज्ञपयति ज्ञपयसि लक्ष्यासुः लक्षयितारः लक्षयिष्यन्ति अलक्षयिष्यन् लक्षयन्ते लक्षयेरन् लक्षयन्ताम अलक्षयन्त अललक्षन्त लक्षयाञ्चक्रिरे लक्षयिषीयास्ताम् लक्षयिषीरन् लक्षयितारः लक्षयिष्यन्ते For Private & Personal Use Only लक्षयेते लक्षयेयाताम् लक्षयेताम् अक्षम् अललक्षेताम् लक्षयाञ्चक्राते अ० अललक्षत प० लक्षयाञ्चक्रे आ० लक्षयिषीष्ट श्व० लक्षयिता भ० लक्षयिष्यते क्रि० अलक्षयिष्यत अलक्षयिष्येताम् अलक्षयिष्यन्त इतोऽर्थविशेषे आलक्षिणः। इतः परमर्थविशेषे चुरादयो लक्षिपर्यन्ताः लक्षयन्ति लक्षयेयुः लक्षयन्तु अलक्षयन् अललक्षन् लक्षयाञ्चक्रुः लक्षयितारौ लक्षयिष्येते १७२० ज्ञाण् (ज्ञा) मारणादिनियोजनेषु । मारणादयो मारणतोषणानि शाने ज्ञश्चेति सूत्रोक्तास्तेषु नियोजने चार्थे जानातिश्चरादिः । १५३ तत्र मारणतोषणनिशाने 477 ज्ञपयतः ज्ञपयथ: ज्ञपयन्ति ज्ञपयथ www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy