SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ 476 धातुरत्नाकर प्रथम भाग ह्य० अब्रूसयत् अब्रूसयताम् अब्रूसयन् अ० अबुब्रुसत् अबुब्रुसताम् अबुब्रुसन् प० ब्रूसयाञ्चकार ब्रूसयाञ्चक्रतुः ब्रूसयाञ्चक्रुः ब्रूसयाम्बभूव/ब्रूसयामास। आ० ब्रूस्यात् ब्रूस्यास्ताम् ब्रूस्यासुः श्व० ब्रूसयिता ब्रूसयितारौ ब्रूसयितारः भ० ब्रूसयिष्यति ब्रूसयिष्यतः ब्रूसयिष्यन्ति क्रि० अब्रूसयिष्यत् अब्रूसयिष्यताम् अब्रूसयिष्यन् १७१२. पिसण् (पिस्) हिंसायाम्। १४५ व० पेसयति पेसयतः पेसयन्ति स० पेसयेत् पेसयेताम् पेसयेयुः प० पेसयतु/पेसयतात् पेसयताम् पेसयन्तु ह्य० अपेसयत् अपेसयताम् अपेसयन् अ० अपीपिसत् अपीपिसताम् । अपीपिसन् प० पेसयाञ्चकार पेसयाञ्चक्रतुः पेसयाञ्चक्रुः पेसयाम्बभूव/पेसयामास। आ० पेस्यात् पेस्यास्ताम् श्व० पेसयिता पेसयितारौ पेसयितारः भ० पेसयिष्यति पेसयिष्यतः पेसयिष्यन्ति क्रि० अपेसयिष्यत् अपेसयिष्यताम् अपेसयिष्यन् १७१३. जसण (जस्) हिंसायाम्। १४६ व० जासयति जासयतः जासयन्ति स० जासयेत् जासयेताम् जासयेयुः प० जासयतु/जासयतात् जासयताम् जासयन्तु ह्य० अजासयत् अजासयताम् अजासयन् अ० अजीजसत् अजीजसताम् अजीजसन् प० जासयाञ्चकार जासयाञ्चक्रतुः जासयाञ्चक्रुः जासयाम्बभूव/जासयामास। आ० जास्यात् जास्यास्ताम् जास्यासुः २० जासयिता जासयितारौ जासयितारः भ० जासयिष्यति जासयिष्यतः जासयिष्यन्ति क्रि० अजासयिष्यत् अजासयिष्यताम् अजासयिष्यन् ॥अथ हान्तौ। १७१४. बर्हण (बई) हिंसायाम्। १४७ व० बर्हयति बर्हयतः बर्हयन्ति स० बर्हयेत् बर्हयेताम् बर्हयेयुः प० बर्हयतु/बर्हयतात् बर्हयताम् बर्हयन्तु ह्य० अबर्हयत् अबर्हयताम् अबर्हयन् अ० अबबर्हत् .. अबबर्हताम् अबबर्हन् प० बर्हयाञ्चकार बर्हयाञ्चक्रतुः बर्हयाञ्चक्रुः बर्हयाम्बभूव/बर्हयामास। आ० बात् बास्ताम् बासुः श्व० बर्हयिता बर्हयितारौ बर्हयितारः भ० बर्हयिष्यति बर्हयिष्यतः बर्हयिष्यन्ति क्रि० अबर्हयिष्यत् अबर्हयिष्यताम् अबर्हयिष्यन् १७१५. लिहण् (स्निह्) स्नेहने। १४८ व० स्नेहयति स्नेहयतः स्नेहयन्ति स० स्नेहयेत् स्नेहयेताम् स्नेहयेयुः प० स्नेहयतु/स्नेहयतात् स्नेहयताम् स्नेहयन्तु ह्य० अस्नेहयत् अस्नेहयताम् । अस्नेहयन् अ० असिष्णिहत् असिष्णिहताम् असिष्णिहन् प० स्नेहयाञ्चकार स्नेहयाञ्चक्रतुः स्नेहयाञ्चक्रुः स्नेहयाम्बभूव/स्नेहयामास। आ० स्नेह्यात् स्नेह्यास्ताम् श्व० स्नेहयिता स्नेहयितारौ स्नेहयितार: भ० स्नेहयिष्यति स्नेहयिष्यतः स्नेहयिष्यन्ति क्रि० अस्नेहयिष्यत् अस्नेहयिष्यताम् अस्नेहयिष्यन् ॥अथ क्षान्तास्त्रयः॥ १७१६. प्रक्षण (प्रक्ष) म्लेच्छने। १४९ व० म्रक्षयति म्रक्षयत: म्रक्षयन्ति स० प्रक्षयेत् म्रक्षयेताम् म्रक्षयेयुः प० म्रक्षयतु/म्रक्षयतात् म्रक्षयताम् म्रक्षयन्तु ह्य० अम्रक्षयत् अम्रक्षयताम् अम्रक्षयन् पेस्यासुः स्नेह्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy