SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ चुरादिगण १७०६. रुषण् (रुष्) रोषे । १३९ व० रोषयति रोषयतः स० [रोषयेत् रोषताम् प० रोषयतु / रोषयतात् रोषयताम् ० अरोषयत् अरोषताम् अ० अरुरुषत् प० रोषयाञ्चकार रोषयाम्बभूव / रोषयामास । आ० रोष्यात् श्व० रोषयिता भ० रोषयिष्यति क्रि० अरोषयिष्यत् अरुरुषताम् रोषयाञ्चक्रतुः रोष्यास्ताम् रोषयितारौ रोषयिष्यतः व० प्योषयति प्योषयतः स० [प्योषयेत् प्योषयेताम् प० प्योषयतु / प्योषयतात् प्योषयताम् ० अप्योषयत् अप्योषयताम् अ० अपुप्युषत् अपुप्युषताम् प० प्योषयाञ्चकार प्योषयाञ्चक्रतुः प्योषयाम्बभूव/प्योषयामास । ० असत् अ० अपपंसत् प० पंसयाञ्चकार अरोषयिष्यताम् १७०७. प्युषण् (प्युष्) उत्सर्गे । १४० व० पंसयति पंसयत: ० पंसत् पंसयेताम् प० पंसयतु / पंसंयतात् पंसयताम् अपंसयताम् Jain Education International रोषयन्ति रोषयेयुः रोषयन्तु अपपंसताम् पंसयाञ्चक्रतुः पंसयाम्बभूव / पंसयामास । रोषयन् अरुरुषन् रोषयाञ्चक्रुः रोष्यासुः रोषयितार: रोषयिष्यन्ति आ० प्योष्यात् प्योष्यास्ताम् प्योष्यासुः श्र० प्योषयिता प्योषयितारौ प्योषयितारः प्योषयिष्यतः प्योषयिष्यन्ति भ० प्योषयिष्यति क्रि० अप्योषयिष्यत् अप्योषयिष्यताम् अप्योषयिष्यन् १७०८. पसुण् (पंस्) नाशने । १४१ अरोषयिष्यन् प्योषयन्ति प्योषयेयुः प्योषयन्तु अप्योषयन् अपुप्युषन् प्योषयाञ्चक्रुः पंसयन्ति पंसयेयुः पंसयन्तु अपंसयन् अपपंसन् पंसयाञ्चक्रुः ० स्यात् श्व० पंसयिता भ० पंसयिष्यति क्रि० अपंसयिष्यत् अपंसयिष्यताम् १७०९. जसुण् (जंस्) रक्षणे । १४२ व० जंसयति जंसयत: स॰ जंसयेत् जंसयेताम् प० जंसयतु / जंसयतात् जंसयताम् ह्य० अजंसयत् अजंसयताम् अ० अज्जंसत् अज्जसताम् प० जंसयाञ्चकार जंसयाञ्चक्रतुः जंसयाम्बभूव / जंसयामास । पंस्यास्ताम् पंसयितारौ पंसयिष्यतः आ० जंस्यात् श्व० जंसयिता जंस्यास्ताम् जंस्यासुः जंसयितारौ जंसयितारः भ० जंसयिष्यति जंसयिष्यतः जंसयिष्यन्ति क्रि० अजंसयिष्यत् अजंसयिष्यताम् अजंसयिष्यन् १७१०. पुंसुण् (पुंस्) अभिमर्दने । १४३ व० पुंसयति पुंसयत: ० पुंसत् पुंसयेताम् प० पुंसयतु/पुंसयतात् पुंसयताम् अपुंसयताम् अपुपुंसताम् पुंसयाञ्चक्रतुः ह्य० अपुंसत् अ० अपुपुंसत् प० पुंसयाञ्चकार पुंसयाम्बभूव / पुंसयामास । पंस्यासुः पंसयितार: पंसयिष्यन्ति अपंसयिष्यन् For Private & Personal Use Only पुंस्यास्ताम् पुंसयितारौ पुंसयिष्यतः व० ब्रूसयति ब्रूसयत: स० ब्रूसयेत् ब्रूसयेताम् प० ब्रूसयतु / ब्रूसयतात् ब्रूसयताम् जंसयन्ति जंसयेयुः जंसयन्तु अजंसयन् अज्जंसन् जंसयाञ्चक्रुः आ० पुंस्यात् पुंस्यासुः श्व० पुंसयिता पुंसयितार: भ० पुंसयिष्यति पुंसयिष्यन्ति क्रि० अपुंसयिष्यत् अपुंसयिष्यताम् अपुंसयिष्यन् १७११. ब्रूसण् (ब्रस्) हिंसायाम् । १४४ पुंसयन्ति पुंसयेयुः पुंसयन्तु अपुंसयन् अपुपुंसन् पुंसयाञ्चक्रुः ब्रूसयन्ति ब्रूसयेयुः ब्रूसयन्तु 475 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy