SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ 474 धातुरत्नाकर प्रथम भाग लूषयन्ति आ० सान्त्व्यात् सान्त्व्यास्ताम् सान्त्व्यासुः श्व० सान्त्वयिता सान्त्वयितारौ सान्त्वयितारः भ० सान्त्वयिष्यति सान्त्वयिष्यतः सान्त्वयिष्यन्ति क्रि० असान्त्वयिष्यत् असान्त्वयिष्यताम् असान्त्वयिष्यन् ॥अथ शान्तः ।। लूपयामि १७०३. धूशण (धूश्) कान्तीकरणे। १३६ व० धूशयति धूशयतः धूशयन्ति स० धूशयेत् _धूशयेताम् धूशयेयुः प० धूशयतु/धूशयतात् धूशयताम् धूशयन्तु ह्य० अधूशयत् अधूशयताम् अधूशयन् अ० अदूधुशत् अदूधुशताम् अदूधुशन् प० धूशयाञ्चकार धूशयाञ्चक्रतुः धूशयाञ्चक्रुः धूशयाम्बभूव/धूशयामास। आ० धूश्यात् धूश्यास्ताम् धूश्यासुः श्व० धूशयिता धूशयितारौ धूशयितारः भ० धूशयिष्यति धूशयिष्यतः धूशयिष्यन्ति क्रि० अधूशयिष्यत् अधूशयिष्यताम् अधूशयिष्यन् ॥अथ षान्ताश्चत्वारः।। १७०४. श्लिषण् (श्लिष्) श्लेषणे। १३७ व० श्लेषयति श्लेषयतः श्लेषयन्ति स० श्लेषयेत् श्लेषयेताम् श्लेषयेयुः प० श्लेषयतु/तात् श्लेषयताम् श्लेषयन्तु ह्य० अश्लेषयत् अश्लेषयताम् अश्लेषयन् अ० अशिश्लिषत् अशिश्लिषताम् अशिश्लिषन् प० श्लेषयाञ्चकार श्लेषयाञ्चक्रतुः श्लेषयाञ्चक्रुः श्लेषयाम्बभूव/श्लेषयामास। आ० श्लेष्यात् श्लेष्यास्ताम् श्लेष्यासुः श्व० श्लेषयिता श्लेषयितारौ श्लेषयितारः भ० श्लेषयिष्यति श्लेषयिष्यतः श्लेषयिष्यन्ति क्रि० अश्लेषयिष्यत् अश्लेषयिष्यताम् अश्लेषयिष्यन् १७०५. लूषण (लूए) हिंसायाम्। १३८ | व० लूषयति लूषयतः लूषयसि लूषयथ: लूषयथ लूषयावः लूषयामः स० लूषयेत् लूषयेताम् लूषयेयुः लूपयेः लूषयेतम् लूषयेत लूषयेयम् लूषयेव लूषयेम प० लूषयतु/लूषयतात् लूषयताम् लूषयन्तु लूषय लूषयतम् लूषयत लूषयानि लूषयाव लूषयाम ह्य० अलूषयत् अलूषयताम् अलूषयन् अलूषयः अलूषयतम् अलूषयत अल्षयम् अलूषयाव अलूषयाम अ० अलूलुषत् अलूलुषताम् अलूलुषन् अलूलुषः अलूलुषतम् अलूलुषत अलूलुषम् अलूलुषाव अलूलुषाम प० लूषयाञ्चकार लूषयाञ्चक्रतुः लूषयाञ्चक्रुः लूषयाञ्चकर्थ लूषयाञ्चक्रथुः लूषयाञ्चक्र लूषयाञ्चकार/कर लूषयाञ्चकृव लूषयाञ्चकृम लूषयाम्बभूव/लूषयामास। आ० लूष्यात् लूष्यास्ताम् लूष्यासुः लूष्याः लूष्यास्तम् लूष्यास्त लूष्यासम् लुष्यास्व लूष्यास्म श्व० लूषयिता लूषयितारौ लूषयितारः लूषयितासि लूषयितास्थः लूषयितास्थ लूषयितास्मि लषयितास्व: लूषयितास्मः भ० लूषयिष्यति ___लूषयिष्यतः लूषयिष्यन्ति लूषयिष्यसि लूषयिष्यथ: लूषयिष्यथ लूषयिष्यामि लूषयिष्याव: लूषयिष्यामः क्रि० अलूषयिष्यत् अलूषयिष्यताम् अलूषयिष्यन् अलूषयिष्यः अलूषयिष्यतम् अलूषयिष्यत अलूषयिष्यम् अलूषयिष्याव अलूषयिष्याम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy