SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ चुरादिगण 501 भ० हिष्कयिष्यते हिष्कयिष्येते हिष्कयिष्यन्ते क्रि० अहिष्कयिष्यत अहिष्कयिष्येताम् अहिष्कयिष्यन्त १८१८. किष्किण (किष्क्) हिंसायाम्। २५१ व० किष्कयते किष्कयेते किष्कयन्ते स० किष्कयेत किष्कयेयाताम् किष्कयेरन् प० किष्कयताम् किष्कयेताम् किष्कयन्ताम् ह्य० अकिष्कयत अकिष्कयेताम् अकिष्कयन्त अ० अचिकिष्कत अचिकिष्केताम् अचिकिष्कन्त प० किष्कयाञ्चक्रे किष्कयाञ्चक्राते किष्कयाञ्चक्रिरे किष्कयाम्बभूव/किष्कयामास। आ० किष्कयिषीष्ट किष्कयिषीयास्ताम् किष्कयिषीरन् श्व० किष्कयिता किष्कयितारौ किष्कयितार: भ० किष्कयिष्यते किष्कयिष्येते किष्कयिष्यन्ते क्रि० अकिष्कयिष्यत अकिष्कयिष्येताम् अकिष्कयिष्यन्त १८१९. निष्किण (निष्क) परिमाणे। २५२ व० निष्कयते निष्कयेते निष्कयन्ते स० निष्कयत निष्कयेयाताम् निष्कयेरन् प० निष्कयताम् निष्कयेताम् निष्कयन्ताम् ह्य० अनिष्कयत अनिष्कयेताम् अनिष्कयन्त अ० अनिनिष्कत अनिनिष्केताम् अनिनिष्कन्त प० निष्कयाञ्चक्रे निष्कयाञ्चक्राते निष्कयाञ्चक्रिरे निष्कयाम्बभूव/निष्कयामास। आ० निष्कयिषीष्ट निष्कयिषीयास्ताम् निष्कयिषीरन् श्व० निष्कयिता निष्कयितारौ निष्कयितार: भ० निष्कयिष्यते निष्कयिष्येते निष्कयिष्यन्ते क्रि० अनिष्कयिष्यत अनिष्कयिष्येताम् अनिष्कयिष्यन्त ॥अथ जान्तः॥ १८२०. तर्जिण् (त) सन्तर्जने। २५३ व० तर्जयते तर्जयेते तर्जयन्ते स० तर्जयेत तर्जयेयाताम् तर्जयेरन् प० तर्जयताम् तर्जयेताम् तर्जयन्ताम् ह्य० अतर्जयत अतर्जयेताम् अतर्जयन्त अ० अततर्जत अततर्जेताम् अततर्जन्त प० तर्जयाञ्चके तर्जयाञ्चक्राते तर्जयाश्चक्रिरे तर्जयाम्बभूव/तर्जयामास। आ० तर्जयिषीष्ट तर्जयिषीयास्ताम् तर्जयिषीरन् श्व० तर्जयिता तर्जयितारौ तर्जयितार: भ० तर्जयिष्यते तर्जयिष्येते तर्जयिष्यन्ते क्रि० अतर्जयिष्यत अतर्जयिष्येताम् अतर्जयिष्यन्त ॥अथ टान्तौ। १८२१. कूटिण् (कुट्) अप्रमादे। २५४ व० कूटयते कूटयेते कूटयन्ते स० कूटयेत कूटयेयाताम् कूटयेरन् प० कूटयताम् कूटयेताम् कूटयन्ताम् ह्य० अकूटयत अकूटयेताम् अकूटयन्त अ० अचूकुटत अवूकुटेताम् अचूकुटन्त प० कूटयाञ्चक्रे कूटयाञ्चक्राते कूटयाञ्चक्रिरे कूटयाम्बभूव/कूटयामास। आ० कूटयिषीष्ट कूटयिषीयास्ताम् कूटयिषीरन् श्व० कूटयिता कूटयितारौ कूटयितारः भ० कूटयिष्यते कूटयिष्येते कूटयिष्यन्ते क्रि० अकूटयिष्यत अकूटयिष्येताम् अकूटयिष्यन्त १८२२. बेटिण् (त्रुट) छेदने। २५५ व० त्रोटयते त्रोटयेते त्रोटयन्ते स० त्रोटयेत त्रोटयेयाताम् त्रोटयेरन् प० त्रोटयताम् त्रोटयेताम् त्रोटयन्ताम् ह्य० अत्रोटयत अत्रोटयेताम् अत्रोटयन्त अ० अतुत्रुटत अतुत्रुटेताम् अतुत्रुटन्त प० त्रोटयाञ्चक्रे त्रोटयाञ्चक्राते त्रोटयाञ्चक्रिरे त्रोटयाम्बभूव/त्रोटयामास। आ० त्रोटयिषीष्ट त्रोटयिषीयास्ताम् त्रोटयिषीरन् श्व० त्रोटयिता त्रोटयितारौ त्रोटयितारः भ० त्रोटयिष्यते त्रोटयिष्येते त्रोटयिष्यन्ते क्रि० अत्रोटयिष्यत अत्रोटयिष्येताम अत्रोटयिष्यन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy