SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ 471 तेल्यासुः बेलयन्तु चुरादिगण आ० तेल्यात् तेल्यास्ताम् श्व० तेलयिता तेलयितारौ तेलयितार: भ० तेलयिष्यति तेलयिष्यतः तेलयिष्यन्ति क्रि० अतेलयिष्यत् अतेलयिष्यताम् अतेलयिष्यन् १६८७. जलण् (जल्) अपवारणे। १२० व० जालयति जालयतः जालयन्ति स० जालयेत् जालयेताम् जालयेयुः प० जालयतु/जालयतात् जालयताम् जालयन्तु ह्य० अजालयत् अजालयताम् अजालयन् अ० अजीजलत् अजीजलताम् अजीजलन् प० जालयाञ्चकार जालयाञ्चक्रतुः जालयाञ्चक्रुः जालयाम्बभूव/जालयामास। आ० जाल्यात् जाल्यास्ताम् जाल्यासुः श्व० जालयिता जालयितारौ जालयितारः भ० जालयिष्यति जालयिष्यतः जालयिष्यन्ति क्रि० अजालयिष्यत् अजालयिष्यताम् अजालयिष्यन् १६८८. क्षलण् (क्षल्) शौचे। शौचं शौचकर्म। १२१ व० क्षालयति क्षालयतः क्षालयन्ति स० क्षालयेत् क्षालयेताम् क्षालयेयुः प० क्षालयतु/क्षालयतात् क्षालयताम् क्षालयन्तु ह्य० अक्षालयत् अक्षालयताम् अक्षालयन् अ० अचिक्षलत् अचिक्षलताम् अचिक्षलन् प० क्षालयाञ्चकार क्षालयाञ्चक्रतुः क्षालयाश्चक्रुः क्षालयाम्बभूव/क्षालयामास। आ० क्षाल्यात् क्षाल्यास्ताम् क्षाल्यासुः व० क्षालयिता क्षालयितारौ क्षालयितारः भ० क्षालयिष्यति क्षालयिष्यतः क्षालयिष्यन्ति क्रि० अक्षालयिष्यत् अक्षालयिष्यताम् अक्षालयिष्यन् १६८९. पुलण् (पुल्) समुच्छ्राये। १२२ व० पोलयति पोलयतः पोलयन्ति स० पोलयेत् पोलयेताम् पोलयेयुः प० पोलयतु/पोलयतात् पोलयताम् पोलयन्तु ह्य० अपोलयत् अपोलयताम् अपोलयन् अ० अपूपुलत् अपूपुलताम् अपूपुलन् प० पोलयाञ्चकार पोलयाञ्चक्रतुः पोलयाश्चक्रुः पोलयाम्बभूव/पोलयामास। आ० पोल्यात् पोल्यास्ताम् पोल्यासुः श्व० पोलयिता पोलयितारौ पोलयितार: भ० पोलयिष्यति पोलयिष्यतः पोलयिष्यन्ति क्रि० अपोलयिष्यत् अपोलयिष्यताम् अपोलयिष्यन् १६९०. बिलण् (बिल्) भेदे। १२३ व० बेलयति बेलयतः बेलयन्ति स० बेलयेत् बेलयेताम् बेलयेयुः प० बेलयतु/बेलयतात् बेलयताम् ह्य० अबेलयत् अबेलयताम् अबेलयन् अ० अबीबिलत् अबीबिलताम् अबीबिलन् प० बेलयाञ्चकार बेलयाञ्चक्रतुः बेलयाञ्चक्रुः बेलयाम्बभूव/बेलयामास। आ० बेल्यात् बेल्यास्ताम् श्व० बेलयिता बेलयितारौ बेलयितार: भ० बेलयिष्यति बेलयिष्यतः बेलयिष्यन्ति क्रि० अबेलयिष्यत् अबेलयिष्यताम् अबेलयिष्यन् १६९१. तलण् (तल्) प्रतिष्ठायाम्। १२४ व० तालयति तालयतः तालयन्ति स० तालयेत् तालयेताम् तालयेयुः प० तालयतु/तालयतात् तालयताम् तालयन्तु ह्य० अतालयत् अतालयताम् अतालयन् अ० अतीतलत् अतीतलताम् अतीतलन् प० तालयाञ्चकार तालयाञ्चक्रतुः तालयाञ्चक्रुः तालयाम्बभूव/तालयामास। आ० ताल्यात् ताल्यास्ताम् ताल्यासुः श्व० तालयिता तालयितारौ तालयितार: भ० तालयिष्यति तालयिष्यतः तालयिष्यन्ति क्रि० अतालयिष्यत् अतालयिष्यताम् अतालयिष्यन् बेल्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy