SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ 472 धातुरत्नाकर प्रथम भाग मूलयन्ति १६९२. तुलण् (तुल्) उन्माने। १२५ व० तोलयति तोलयतः तोलयन्ति स० तोलयेत् तोलयेताम् तोलयेयुः प० तोलयतु/तोलयतात् तोलयताम् तोलयन्तु ह्य० अतोलयत् अतोलयताम् । अतोलयन् अ० अतूतुलत् अतूतुलताम् अतूतुलन् प० तोलयाञ्चकार तोलयाञ्चक्रतुः तोलयाञ्चक्रुः तोलयाम्बभूव/तोलयामास। आ० तोल्यात् तोल्यास्ताम् तोल्यासुः श्व० तोलयिता तोलयितारौ तोलयितारः भ० तोलयिष्यति तोलयिष्यतः तोलयिष्यन्ति क्रि० अतोलयिष्यत् अतोलयिष्यताम् अतोलयिष्यन् १६९३. दुलण् (दुल्) उत्क्षेपे। १२६ व० दोलयति दोलयतः दोलयन्ति स० दोलयेत् दोलयेताम् दोलयेयुः प० दोलयतु/दोलयतात् दोलयताम् दोलयन्तु ह्य० अदोलयत् अदोलयताम् अदोलयन् अ० अदूदुलत् अदूदुलताम् अदूदुलन् प० दोलयाञ्चकार दोलयाञ्चक्रतुः दोलयाञ्चक्रुः ____दोलयाम्बभूव/दोलयामास। आ० दोल्यात् दोल्यास्ताम् दोल्यासुः श्व० दोलयिता दोलयितारौ दोलयितार: भ० दोलयिष्यति दोलयिष्यत: दोलयिष्यन्ति क्रि० अदोलयिष्यत् अदोलयिष्यताम् अदोलयिष्यन् १६९४. बुलण् (बुल्) निमज्जने। १२७ व० बोलयति बोलयत: बोलयन्ति स० बोलयेत् बोलयेताम् बोलयेयुः प० बोलयतु/बोलयतात् बोलयताम् बोलयन्तु ह्य० अबोलयत् अबोलयताम् अबोलयन अ० अबूबुलत् अबूबुलताम् अबूबुलन् प० बोलयाञ्चकार बोलयाञ्चक्रतुः बोलयाञ्चक्रुः बोलयाम्बभूव/बोलयामास। आ० बोल्यात् बोल्यास्ताम् बोल्यासुः श्व० बोलयिता बोलयितारौ बोलयितारः भ० बोलयिष्यति बोलयिष्यतः बोलयिष्यन्ति क्रि० अबोलयिष्यत् अबोलयिष्यताम् अबोलयिष्यन् १६९५. मूलण् (मूल्) रोहणे। १२८ व० मूलयति मूलयतः स० मूलयेत् मूलयेताम् मूलयेयुः प० मूलयतु/मूलयतात् मूलयताम् मूलयन्तु ह्य० अमूलयत् अमूलयताम् अमूलयन् अ० अमूमुलत् अमूमुलताम् अमूमुलन् प० मूलयाञ्चकार मूलयाञ्चक्रतुः मूलयाञ्चक्रुः मूलयाम्बभूव/मूलयामास। आ० मूल्यात् मूल्यास्ताम् मूल्यासुः श्व० मूलयिता मूलयितारौ मूलयितारः भ० मूलयिष्यति मूलयिष्यतः मूलयिष्यन्ति क्रि० अमूलयिष्यत् अमूलयिष्यताम् अमूलयिष्यन् १६९६. कलण् (कल्) क्षेपे। १२९ - व० कालयति कालयत: कालयन्ति स० कालयेत् कालयेताम् कालयेयुः प० कालयतु/कालयतात् कालयताम् कालयन्तु ह्य० अकालयत् अकालयताम् अकालयन् अ० अचीकलत् अचीकलताम् अचीकलन प० कालयाञ्चकार कालयाञ्चक्रतुः कालयाञ्चक्रुः कालयाम्बभूव/कालयामास। आ० काल्यात् काल्यास्ताम् काल्यासुः श्व० कालयिता कालयितारौ कालयितारः भ० कालयिष्यति कालयिष्यतः कालयिष्यन्ति क्रि० अकालयिष्यत् अकालयिष्यताम् अकालयिष्यन् १६९७. किलण् (किल्) क्षेपे। १३० व० केलयति केलयतः केलयन्ति स० केलयेत् केलयेताम् केलयेयुः प० केलयतु केलयतात् केलयताम् केलयन्तु बालय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy