SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ 470 धातुरत्नाकर प्रथम भाग यामयाम्बभूव/यामयामास। आ० यामयात् यामयास्ताम् यामयासुः श्व० यामयिता यामयितारौ यामयितारः भ० यामयिष्यति यामयिष्यतः यामयिष्यन्ति क्रि० अयामयिष्यत् अयामयिष्यताम् अयामयिष्यन् ॥अथ यान्तः॥ १६८२. व्ययण (व्यय) क्षये। ११५ व० व्याययति व्याययतः व्याययन्ति स० व्याययेत् व्याययेताम् व्याययेयुः प० व्याययतु/व्याययतात् व्याययताम् व्याययन्तु ह्य० अव्याययत् अव्याययताम् अव्याययन् अ० अविव्ययत् अविव्ययताम् अविव्ययन् प० व्याययाञ्चकार व्याययाञ्चक्रतुः व्याययाञ्चक्रुः व्याययाम्बभूव/व्यायव्यायास् आ० व्याय्यात् व्याय्यास्ताम् व्याय्यासुः श्व० व्याययिता व्याययितारौ व्याययितारः भ० व्याययिष्यति व्याययिष्यतः व्याययिष्यन्ति क्रि० अव्याययिष्यत् अव्याययिष्यताम् अव्याययिष्यन् ॥अथ रान्तास्त्रयः।। १६८३. यत्रुण (यन्त्र्) संकोचने। ११६ व० यन्त्रयति यन्त्रयतः यन्त्रयन्ति स० यन्त्रयेत् यन्त्रयेताम् यन्त्रयेयुः प० यन्त्रयतु/यन्त्रयतात् यन्त्रयताम् यन्त्रयन्तु ह्य० अयन्त्रयत् अयन्त्रयताम् अयन्त्रयन् अ० अययन्त्रत् अययन्त्रताम् अययन्त्रन् प० यन्त्रयाञ्चकार यन्त्रयाञ्चक्रतुः यन्त्रयाञ्चक्रुः यन्त्रयाम्बभूव/यन्त्रयामास। आ० यन्त्र्यात् यन्त्र्यास्ताम् यन्त्र्यासुः श्व० यन्त्रयिता यन्त्रयितारौ यन्त्रयितारः भ० यन्त्रयिष्यति यन्त्रयिष्यतः यन्त्रयिष्यन्ति क्रि० अयन्त्रयिष्यत् अयन्त्रयिष्यताम् अयन्त्रयिष्यन् १६८४. कुद्रण (कुन्द्र) अनृतभाषणे। ११७ व० कुन्द्रयति कुन्द्रयत: कुन्द्रयन्ति स० कुन्द्रयेत् कुन्द्रयेताम् कुन्द्रयेयुः प० कुन्द्रयतु/कुन्द्रयतात् कुन्द्रयताम् कुन्द्रयन्तु ह्य० अकुन्द्रयत् अकुन्द्रयताम् अकुन्द्रयन् अ० अचुकुन्द्रत् अचुकुन्द्रताम् अचुकुन्द्रन् प० कुन्द्रयाञ्चकार कुन्द्रयाञ्चक्रतुः कुन्द्रयाञ्चक्रुः कुन्द्रयाम्बभूव/कुन्द्रयामास। आ० कुन्द्यात् कुन्द्यास्ताम् कुन्द्यासुः श्व० कुन्द्रयिता कुन्द्रयितारौ कुन्द्रयितारः भ० कुन्द्रयिष्यति कुन्द्रयिष्यतः कुन्द्रयिष्यन्ति क्रि० अकुन्द्रयिष्यत् अकुन्द्रयिष्यताम् अकुन्द्रयिष्यन् १६८५.श्वभ्रण (श्वभू) गतौ। ११८ व० श्वभ्रयति श्वभ्रयतः श्वभ्रयन्ति स० श्वभ्रयेत् श्वभ्रयेताम् श्वभ्रयेयुः प० श्वभ्रयतु/श्वभ्रयतात् श्वभ्रयताम् श्वभ्रयन्तु ह्य० अश्वभ्रयत् अश्वभ्रयताम् अश्वभ्रयन् अ० अशश्वभ्रत् अशश्वभ्रताम् अशश्वभ्रन् प० श्वभ्रयाञ्चकार श्वभ्रयाञ्चक्रतुः श्वभ्रयाञ्चक्रुः श्वभ्रयाम्बभूव/श्वभ्रयामास। आ० श्वभ्रयात् श्वभ्रयास्ताम् श्वभ्रयासुः श्व० श्वभ्रयिता श्वभ्रयितारौ श्वभ्रयितारः भ० श्वभ्रयिष्यति श्वभ्रयिष्यतः श्वभ्रयिष्यन्ति क्रि० अश्वभ्रयिष्यत् अश्वभ्रयिष्यताम् अश्वभ्रयिष्यन् ॥अथ लान्ताः षोडश॥ १६८६. तिलण् (तिल्) स्नेहने। ११९ व० तेलयति तेलयतः । तेलयन्ति स० तेलयेत् तेलयेताम् तेलयेयुः प० तेलयतु/तेलयतात् तेलयताम्। तेलयन्तु ह्य० अतेलयत् अतेलयताम् अतेलयन् अ० अतीतिलत् अतीतिलताम् अतीतिलन् प० तेलयाञ्चकार तेलयाश्चक्रतुः तेलयाञ्चक्रुः तेलयाम्बभूव/तेलयामास। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy