SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ 466 १६६४. बघण् (बध्) संयमने। ९७ व० बाधयति स० [बाधयेत् आ० बाध्यात् श्र० बाधयिता भ० बाधयिष्यति क्रि० अबाधयिष्यत् प० बाधयतु / बाधयतात् बाधयताम् हा० अबाधयत् अबाधयताम् अ० अवीबधत् अबीबधताम् प० बाधयाञ्चकार बाधयाञ्चक्रतुः बाधयाञ्चक्रुः बाधयाम्बभूव/बाधयामास । बाधयतः बाधयेताम् व० छम्पयति छम्पयतः ० छम्पयेत् छम्पयेताम् प० छम्पयतु / छम्पयतात् छम्पयताम् ह्य० अच्छम्पयत् अच्छम्पयताम् अ० अचच्छम्पत् प० छम्पयाञ्चकार व० क्षम्पयति ० क्षम्पयेत् बाध्यास्ताम् बाधयितारौ बाधयिष्यतः अबाधयिष्यताम् अथ पान्ता अष्टौ । १६६५. छपुण् (छम्प्) गतौ । ९८ छम्पयाम्बभूव / छम्पयामास । Jain Education International बाधयन्ति बाधयेयुः छम्पयन्ति छम्पयेयुः छम्पयन्तु अच्छम्पयन् अचच्छम्पताम् अचच्छम्पन् छम्पयाञ्चक्रतुः छम्पयाञ्चक्रुः छम्प्यास्ताम् छम्पयितारौ छम्पयिष्यतः आ० छम्प्यात् छम्प्यासुः श्व० छम्पयिता छम्पयितारः भ० छम्पयिष्यति छम्पयिष्यन्ति क्रि० अछम्पयिष्यत् अछम्पयिष्यताम् अछम्पयिष्यन् १६६६. क्षपुण् (क्षम्प्) क्षान्तौ । ९९ बाधयन्तु अबाधयन् अबीबधन् क्षम्पयतः क्षम्पयेताम् प० क्षम्पयत्तु / क्षम्पयतात् क्षम्पयताम् ह्य० अक्षम्पयत् अक्षम्पयताम् अ० अचक्षम्पत् अचक्षम्पताम् प० क्षम्पयाञ्चकार क्षम्पयाञ्चक्रतुः बाध्यासुः बाधयितारः बाधयिष्यन्ति अबाधयिष्यन् क्षम्पयन्ति क्षम्पयेयुः क्षम्पयन्तु अक्षम्पयन् अचक्षम्पन् क्षम्पयाञ्चक्रुः क्षम्पयाम्बभूव / क्षम्पयामास । आ० क्षम्प्यात् श्व० क्षम्पयिता भ० क्षम्पयिष्यति क्रि० अक्षम्पयिष्यत् व० स्तूपयति ० स्तूपत् १६६७. ष्टुपण् (स्तूप्) समुच्छ्राये । १०० स्तूपयतः स्तूपयेताम् प० स्तूपयतु / स्तूपयतात् स्तूपयताम् ह्य० अस्तूपयत् अस्तूपयताम् अ० अतुष्टुपत् अतुष्टुपताम् प० स्तूपयाञ्चकार स्तूपयाञ्चक्रतुः आ० स्तूप्यात् श्व० स्तूपयिता स्तूपयाम्बभूव / स्तूपयामास । भ० स्तूपयिष्यति क्रि० अस्तूपयिष्यत् क्षम्प्यास्ताम् क्षम्पयितारौ अ० अडीडिपत् प० डेपयाञ्चकार व० डेपयति डेपयतः स० डेपयेत् डेपयेताम् प० डेपयतु / डेपयतात् डेपयताम् ० अडेपत् अपाम् अडीपिताम् डेपयाञ्चक्रतुः ० प्या श्व० डेपयिता क्षम्पयिष्यतः क्षम्पयिष्यन्ति अक्षम्पयिष्यताम् अक्षम्पयिष्यन् भ० डेपयिष्यति क्रि० अडेपयिष्यत् १६६८. डिपण् (डिप्) क्षेपे । १०१ डेपयाम्बभूव/डेपयामास । व० ह्लापयति सह्रापयेत् For Private & Personal Use Only धातुरत्नाकर प्रथम भाग क्षम्प्यासुः क्षम्पयितारः स्तूप्यास्ताम् स्तूप्यासुः स्तूपयिता स्तूपयितार: स्तूपयिष्यतः स्तूपयिष्यन्ति अस्तूपयिष्यताम् अस्तूपयिष्यन् डेप्यास्ताम् डेपयितारौ डेपयिष्यतः स्तूपयन्ति स्तूपयेयुः स्तूपयन्तु अस्तूपयन् अतुष्टुपन् स्तूपयाञ्चक्रुः ताम् अडेपयिष्यताम् अडेपयिष्यन् १६६९. हृपण् (हृप्) व्यक्तायां वाचि । १०२ ह्रापयतः डेपयन्ति डेपयेयुः डेपयन्तु अडेपयन् अडीडिपन् डेपयाञ्चक्रुः डेप्यासुः डेपयितार: डेपयिष्यन्ति ह्रापयन्ति ह्रापयेयुः www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy