SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ चुरादिगण आ० छर्द्यात् श्व० छर्दयिता भ० छर्दयिष्यति क्रि० अछर्दयिष्यत् अछर्दयिष्यताम् अछर्दयिष्यन् १६५९ - २. गर्दण् (गर्द) शब्दे इत्येके पेठुः । व० गर्दयति गर्दयतः स० [गर्दयेत् गर्दम् प० गर्दयतु/गर्दयतात् गर्दयताम् ० अगर्दयत् अगर्दयताम् अ० अजगर्दत् अजगर्दताम् प० गर्दयाञ्चकार गर्दयाञ्चक्रतुः छर्धास्ताम् छर्दयितारौ छर्दयिष्यतः गर्दयाम्बभूव/गर्दयामास । आ० र्धात् श्व० गर्दयिता भ० गर्दयिष्यति क्रि० अगर्दयिष्यत् To बुन्धयति बुध गर्द्यास्ताम् गर्दयितारौ गर्दयिष्यतः अगर्दयिष्यताम् ॥ अथ धान्ताः पञ्च ॥ १६६०. बुधुण् (बुन्घ्) हिंसायाम् । ९३ बुन्धयन्ति बुधयेयुः बुन्धयन्तु अबुन्धयन् अबुन्धयताम् अबुबुन्धताम् अबुबुन्धन् बुन्धयाञ्चक्रतुः बुन्धयाञ्चक्रुः बुन्धयतः बुन्धयेताम् प० बुन्धयतु/बुन्धयतात् बुन्धयताम् ह्य० अबुन्धयत् अ०, अबुबुन्धत् प० बुन्धयाञ्चकार बुन्धयाम्बभूव/बुन्धयामास । व० वर्धयति स० वर्धयेत् छर्द्यासुः छर्दयितारः छर्दयिष्यन्ति Jain Education International गर्दयन्ति गर्दयेयुः गर्दयन्तु अगर्दयन् अजगर्दन् गर्दयाञ्चक्रुः आ० बुन्ध्यात् बुन्ध्यास्ताम् बुन्ध्यासुः श्व० बुन्धयिता बुधयितारौ बुधयितारः बुन्धयिष्यतः बुधयिष्यन्ति भ० बुधयिष्यति क्रि० अबुन्धयिष्यत् अबुन्धयिष्यताम् अबुन्धयिष्यन् १६६१. वर्धण् (वर्स्) छेदनपूरणयोः । ९४ वर्धयतः वर्धम् गर्द्यासुः गर्दयितारः गर्दयिष्यन्ति अर्दयिष्यन् वर्धयन्ति वर्धयेयुः प० वर्धयतु / वर्धयतात् वर्धयताम् वर्धयन्तु ह्य० अवर्धयत् अवर्धयाम् अवर्धयन् अ० अववर्धत् अववर्धताम् अववर्धन् प० वर्धयाञ्चकार वर्धयाञ्चक्रतुः वर्धयाञ्चक्रुः वर्धयाम्बभूव / वर्धयामास । आ० वर्ध्यात् श्व० वर्धयिता भ० वर्धयिष्यति क्रि० अवर्धयिष्यत् अवर्धयिष्यन् १६६२. गर्धण् (ग) अभिकाङ्क्षायाम्। ९५ व० गर्धयति गर्धयतः ० गर्धयेत् गर्धयेताम् ० गर्धयतु/गर्धयतात् गर्धयताम् ह्य० अगर्धयत् अगर्धयताम् अवगर्धताम् गर्धयाञ्चक्रतुः अ० अवगत् प० गर्धयाञ्चकार गर्धयाम्बभूव/गर्धयामास । आ० गर्ध्यात् श्व० गर्धयिता वर्ध्याताम् वर्धयित वर्धयिष्यतः अवर्धयिष्यताम् भ० गर्धयिष्यति क्रि० अगर्धयिष्यत् गर्ध्यास्ताम् गर्धयितारौ गर्धयिष्यतः व० बन्धयति बन्धयतः ० बन्धयेत् बन्धयेताम् आ० बन्ध्यात् श्व० बन्धयिता भ० बन्धयिष्यति क्रि० अबन्धयिष्यत् प० बन्धयतु / बन्धयतात् बन्धयताम् ह्य० अबन्धयत् अबन्धयताम् अ० अबबन्धत् अबबन्धताम् प० बन्धयाञ्चकार बन्धयाञ्चक्रतुः बन्धयाम्बभूव/बन्धयामास । For Private & Personal Use Only वर्ध्यासुः वर्धयितारः वर्धयिष्यन्ति अगर्धयिष्यताम् १६६३ . बन्धण् (बन्ध) संयमने । ९६ गर्धयन्ति गर्धयेयुः गर्धयन्तु अर्धयन् अवगर्धन् गर्धयाञ्चक्रुः गर्ध्यासुः गर्धयितारः गर्धयिष्यन्ति अगर्धयिष्यन् बन्धयन्ति बन्धयेयुः बन्धयन्तु अबन्धयन् अबबन्धन् बन्धयाञ्चक्रुः बन्ध्यास्ताम् बन्ध्यासुः बन्धयिता बन्धयितारः बन्धयिष्यतः बन्धयिष्यन्ति अबन्धयिष्यताम् अबन्धयिष्यन् 465 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy