SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ 464 धातुरत्नाकर प्रथम भाग आ० प्राथ्यात् प्राथ्यास्ताम् प्राथ्यासुः श्व० प्राथयिता प्राथयितारौ प्राथयितारः भ० प्राथयिष्यति प्राथयिष्यतः प्राथयिष्यन्ति क्रि० अप्राथयिष्यत् अप्राथयिष्यताम् अप्राथयिष्यन् ॥अथ दान्ताः पञ्च॥ १६५५. छदण् (छद्) संवरणे। ८८ व० छादयति छादयत: छादयन्ति स० छादयेत् छादयेताम् छादयेयुः प० छादयतु/छादयतात् छादयताम् छादयन्तु ह्य० अच्छादयत् अच्छादयताम् अच्छादयन् अ० अचिच्छदत् अचिच्छदताम् अचिच्छदन् प० छादयाञ्चकार छादयाञ्चक्रतुः छादयाञ्चक्रुः छादयाम्बभूव/छादयामास। आ० छाद्यात् छाद्यास्ताम् छाद्यासुः श्व० छादयिता छादयितारौ छादयितारः भ० छादयिष्यति छादयिष्यतः छादयिष्यन्ति क्रि० अच्छादयिष्यत् अच्छादयिष्यताम् अच्छादयिष्यन् १६५६. चुदण् (चुद्) संचोदने। संचोदनं प्रेरणम्। ८९ व० चोदयति चोदयत: चोदयन्ति स० चोदयेत् चोदयेताम् चोदयेयुः प० चोदयतु/चोदयतात् चोदयताम् चोदयन्तु ह्य० अचोदयत् अचोदयताम् अचोदयन् अ० अचूचुदत् अचूचुदताम् अचूचुदन् प० चोदयाञ्चकार चोदयाञ्चक्रतुः चोदयाञ्चक्रुः चोदयाम्बभूव/चोदयामास। आ० चोद्यात् चोद्यास्ताम् श्व० चोदयिता चोदयितारौ चोदयितारः भ० चोदयिष्यति चोदयिष्यतः चोदयिष्यन्ति क्रि० अचोदयिष्यत् अचोदयिष्यताम् अचोदयिष्यन् १६५७. मिदुण् (मिन्द्) स्नेहने। ९० व० मिन्दयति मिन्दयतः मिन्दयन्ति स० मिन्दयेत् मिन्दयेताम् मिन्दयेयुः प० मिन्दयतु/मिन्दयतात् मिन्दयताम् मिन्दयन्तु ह्य० अमिन्दयत् अमिन्दयताम् अमिन्दयन् अ० अमिमिन्दत् अमिमिन्दताम् अमिमिन्दन् प० मिन्दयाञ्चकार मिन्द्रयाञ्चक्रतुः मिन्दयाञ्चक्रुः मिन्दयाम्बभूव/मिन्दयामास। आ० मिन्द्यात् मिन्द्यास्ताम् मिन्द्यासुः श्व० मिन्दयिता मिन्दयितारौ मिन्दयितार: भ० मिन्दयिष्यति मिन्दयिष्यतः मिन्दयिष्यन्ति क्रि० अमिन्दयिष्यत् अमिन्दयिष्यताम् अमिन्दयिष्यन् १६५८. गुर्दण् (गुर्द) निकेतने। पूर्वनिकेतने इति केचित्। पूर्वनिकेतनमाद्यो वासः। ९१ व० गूर्दयति गर्दयतः गूर्दयन्ति स० गूर्दयेत् गूर्दयेताम् गूर्दयेयुः प० गूर्दयतु/गूर्दयतात् गूर्दयताम् गूर्दयन्तु ह्य० अगूर्दयत् अगूर्दयताम् अगूर्दयन् अ० अजुगूर्दत् अजुगूर्दताम् अजुगूर्दन् प० गूर्दयाञ्चकार गूर्दयाञ्चक्रतुः गूर्दयाञ्चक्रुः ___गूर्दयाम्बभूव/गूर्दयामास। आ० गूर्यात् गूर्यास्ताम् गूर्यासुः श्व० गूर्दयिता गर्दयितारौ गर्दयितारः भ० गूर्दयिष्यति गर्दयिष्यतः गूर्दयिष्यन्ति क्रि० अगूर्दयिष्यत् अगूर्दयिष्यताम् अगूर्दयिष्यन् ___१६५९. छर्दण् (छर्द) वमने। ९२ व० छर्दयति छर्दयतः छर्दयन्ति स० छर्दयेत् छर्दयेताम् छर्दयेयुः प० छर्दयतु/छर्दयतात् छर्दयताम् छर्दयन्तु ह्य० अछर्दयत् अछर्दयताम् अछर्दयन् अ० अचच्छर्दत् अचच्छर्दताम् अचच्छर्दन् प० छर्दयाञ्चकार छर्दयाञ्चक्रतुः छर्दयाञ्चक्रुः छर्दयाम्बभूव/छर्दयामास। चोद्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy