SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ चुरादिगण 463 आ० कीर्त्यात् कीास्ताम् कीर्त्यासुः श्व० कीर्तयिता कीर्तयितारौ कीर्तयितारः भ० कीर्तयिष्यति कीर्तयिष्यतः कीर्तयिष्यन्ति क्रि० अकीर्तयिष्यत् अकीर्तयिष्यताम् अकीर्तयिष्यन् १६५०. स्वर्तण (स्वत्) गतौ। ८३ व० स्वर्तयति स्वर्तयतः स्वर्तयन्ति स० स्वर्तयेत् स्वर्तयेताम् स्वर्तयेयुः प० स्वर्तयतु/स्वर्तयतात् स्वर्तयताम् स्वर्तयन्तु ह्य० अस्वर्तयत् अस्वर्तयताम अस्वर्तयन् अ० असस्वर्तत् असस्वर्तताम् असस्वर्तन् प० स्वर्तयाञ्चकार स्वर्तयाञ्चक्रतुः स्वर्तयाञ्चक्रुः स्वर्तयाम्बभूव/स्वर्तयामास। आ० स्वात् स्वास्ताम् स्वासुः श्व० स्वर्तयिता स्वर्तयितारौ स्वर्तयितार: भ० स्वर्तयिष्यति स्वर्तयिष्यतः स्वर्तयिष्यन्ति क्रि० अस्वर्तयिष्यत् अस्वर्तयिष्यताम अस्वर्तयिष्यन अथ थान्ताश्चत्वारः। १६५१. पथुण (पन्थ्) गतौ। ८४ व० पन्थयति पन्थयतः पन्थयन्ति स० पन्थयेत् पन्थयेताम् पन्थयेयुः प० पन्थयतु/पन्थयतात् पन्थयताम् पन्थयन्तु ह्य० अपन्थयत् अपन्थयताम् अपन्थयन् अ० अपपन्थत् अपपन्थताम् अपपन्थन् प० पन्थयाञ्चकार पन्थयाञ्चक्रतुः पन्थयाञ्चक्रुः पन्थयाम्बभूव/पन्थयामास। आ० पन्थ्यात् पन्थ्यास्ताम् पन्थ्यासुः श्व० पन्थयिता पन्थयितारौ पन्थयितार: भ० पन्थयिष्यति पन्थयिष्यतः पन्थयिष्यन्ति क्रि० अपन्थयिष्यत् अपन्थयिष्यताम् अपन्थयिष्यन् १६५२. श्रथण् (श्रथ्) प्रतिहर्षे। ८५ व० श्राथयति श्राथयत: श्राथयन्ति स० श्राथयेत् श्राथयेताम् श्राथयेयुः प० श्राथयतु/श्राथयतात् श्राथयताम् श्राथयन्तु ह्य० अश्राथयत् अश्राथयताम् अश्राथयन् अ० अशिश्रथत् अशिश्रथताम् अशिश्रथन् प० श्राथयाञ्चकार श्राथयाञ्चक्रतुः श्राथयाञ्चक्रुः श्राथयाम्बभूव/श्राथयामास। आ० श्राध्यात् श्राथ्यास्ताम् श्राध्यासुः श्व० श्राथयिता श्राथयितारौ श्राथयितार: भ० श्राथयिष्यति श्राथयिष्यतः श्राथयिष्यन्ति क्रि० अश्राथयिष्यत् अश्राथयिष्यताम् अश्राथयिष्यन् १६५३. पृथण् (पृथ्) प्रक्षेपणे। ८६ व० पर्थयति पर्थयतः पर्थयन्ति स० पर्थयेत् पर्थयेताम् पर्थयेयुः प० पर्थयतु/पर्थयतात् पर्थयताम् पर्थयन्तु ह्य० अपर्थयत् अपर्थयताम् अपर्थयन अ० अपीपृथत् अपीपृथताम् अपीपृथन् अपपर्थत् अपपर्थताम् अपपर्थन् इ० प० पर्थयाञ्चकार पर्थयाञ्चक्रतुः पर्थयाञ्चक्रुः ___ पर्थयाम्बभूव/पर्थयामास। आ० पर्थ्यात् पास्ताम् पर्थ्यासुः श्व० पर्थयिता पर्थयितारौ पर्थयितार: भ० पर्थयिष्यति पर्थयिष्यतः पर्थयिष्यन्ति क्रि० अपर्थयिष्यत् अपर्थयिष्यताम् अपर्थयिष्यन् पर्थण् इति केचित्। पार्थण् इत्यपरे। १६५४. प्रथण् (प्रथ्) प्रख्याने। ८७ व० प्राथयति प्राथयतः प्राथयन्ति स० प्राथयेत् प्राथयेताम् प्राथयेयुःप० प्राथयतु/प्राथयतात् प्राथयताम् प्राथयन्तु ह्य० अप्राथयत् अप्राथयताम् अप्राथयन् अ० अपप्रथत् अपप्रथताम् अपप्रथन् प० प्राथयाञ्चकार प्राथयाञ्चक्रतुः प्राथयाञ्चक्रुः प्राथयाम्बभूव/प्राथयामास। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy