SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ 462 धातुरत्नाकर प्रथम भाग १६४७. बुस्तण (बुस्त्) आदरानादरयोः। ८० मुस्तयन्ति अ० अपूपुणत् अपूपुणताम् अपूपुणन् प० पूणयाञ्चकार पूणयाञ्चक्रतुः । पूणयाञ्चक्रुः पूणयाम्बभूव/पूणयामास। आ० पूण्यात् पूण्यास्ताम् पूण्यासुः श्व० पूणयिता पूणयितारौ पूणयितारः भ० पूणयिष्यति पूणयिष्यतः पूणयिष्यन्ति क्रि० अपूणयिष्यत् अपूणयिष्यताम् अपूणयिष्यन् अथ तान्ताः षट्। १६४५. चिन्तण (चिन्त्) स्मृत्याम्। ७८ व० चिन्तयति चिन्तयतः चिन्तयन्ति स० चिन्तयेत् चिन्तयेताम् चिन्तयेयुः प० चिन्तयतु/चिन्तयतात् चिन्तयताम् चिन्तयन्तु ह्य० अचिन्तयत् अचिन्तयताम् अचिन्तयन् अ० अचिचिन्तत् अचिचिन्ताम् अचिचिन्तन् प० चिन्तयाञ्चकार चिन्तयाञ्चक्रतुः चिन्तयाञ्चक्रुः चिन्तयाम्बभूव/चिन्तयामास। आ० चिन्त्यात् चिन्त्यास्ताम् चिन्त्यासुः श्व० चिन्तयिता चिन्तयितारौ चिन्तयितार: भ० चिन्तयिष्यति चिन्तयिष्यतः चिन्तयिष्यन्ति क्रि० अचिन्तयिष्यत् अचिन्तयिष्यताम् अचिन्तयिष्यन् १६४६. पुस्तण् (पुस्त्) आदरानादरयोः। ७९ व० पुस्तयति पुस्तयतः पुस्तयन्ति स० पुस्तयेत् पुस्तयेताम् पुस्तयेयुः प० पुस्तयतु/पुस्तयतात् पुस्तयताम् पुस्तयन्तु ह्य० अपुस्तयत् अपुस्तयताम् अपुस्तयन् अ० अपुपुस्तत् अपुपुस्ताम् अपुपुस्तन् प० पुस्तयाञ्चकार पुस्तयाञ्चक्रतुः पुस्तयाञ्चक्रुः पुस्तयाम्बभूव/पुस्तयामास। आ० पुस्त्यात् पुस्त्यास्ताम् पुस्त्यासुः श्व० पुस्तयिता पुस्तयितारौ पुस्तयितारः भ० पुस्तयिष्यति पुस्तयिष्यतः पुस्तयिष्यन्ति क्रि० अपुस्तयिष्यत् अपुस्तयिष्यताम् अपुस्तयिष्यन् व० बुस्तयति बुस्तयतः बुस्तयन्ति स० बुस्तयेत् बुस्तयेताम् बुस्तयेयुः प० बुस्तयतु/बुस्तयतात् बुस्तयताम् बुस्तयन्तु ह्य० अबुस्तयत् अबुस्तयताम् अबुस्तयन् अ० अबुबुस्तत् अबुबुस्ताम् अबुबुस्तन् प० बुस्तयाञ्चकार बुस्तयाञ्चक्रतुः बुस्तयाञ्चक्रुः बुस्तयाम्बभूव/बुस्तयामास। आ० बुस्त्यात् बुस्त्यास्ताम् बुस्त्यासुः श्व० बुस्तयिता बुस्तयितारौ बुस्तयितार: भ० बुस्तयिष्यति बुस्तयिष्यतः बुस्तयिष्यन्ति क्रि० अबुस्तयिष्यत् अबुस्तयिष्यताम् अबुस्तयिष्यन् १६४८. मुस्तण् (मुस्त्) संघाते। ८१ व० मुस्तयति मुस्तयतः स० मुस्तयेत् मुस्तयेताम् मुस्तयेयुः प० मुस्तयतु/मुस्तयतात् मुस्तयताम् मुस्तयन्तु ह्य० अमुस्तयत् अमुस्तयताम् अमुस्तयन् अ० अमुमुस्तत् अमुमुस्ताम् अमुमुस्तन् प० मुस्तयाञ्चकार मुस्तयाञ्चक्रतुः । मुस्तयाञ्चक्रुः मुस्तयाम्बभूव/मुस्तयामास। आ० मुस्त्यात् मुस्त्यास्ताम् मुस्त्यासुः श्व० मुस्तयिता मुस्तयितारौ मुस्तयितारः भ० मुस्तयिष्यति मुस्तयिष्यतः मुस्तयिष्यन्ति क्रि० अमुस्तयिष्यत् अमुस्तयिष्यताम् अमुस्तयिष्यन् १६४९. कृत्ण् (कृत्) संशब्दने। संशब्दनं ख्यातिः। ८२ व० कीर्तयति कीर्तयतः कीर्तयन्ति स० कीर्तयेत् कीर्तयेताम् कीर्तयेयुः प० कीर्तयतु/कीर्तयतात् कीर्तयताम् कीर्तयन्तु ह्य० अकीर्तयत् अकीर्तयताम् अकीर्तयन् अ० अचीकृतत् अचीकृतताम् अचीकृतन् प० कीर्तयाञ्चकार कीर्तयाञ्चक्रतुः कीर्तयाञ्चक्रुः कीर्तयाम्बभूव/कीर्तयामास। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy