SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ चुरादिगण 461 तूणयितारौ तूणयितार: वर्णयेयुः प० चूर्णयतु/चूर्णयतात् चूर्णयताम् चूर्णयन्तु ह्य० अचूर्णयत् अचूर्णयताम् अचूर्णयन् अ० अचुचूर्णत् अचुचूर्णताम् अचुचूर्णन् प० चूर्णयाञ्चकार चूर्णयाञ्चक्रतुः चूर्णयाञ्चक्रुः चूर्णयाम्बभूव/चूर्णयामास। आ० चूर्ध्यात् चूर्यास्ताम् चूासुः श्व० चूर्णयिता चूर्णयितारौ चूर्णयितारः भ० चूर्णयिष्यति चूर्णयिष्यतः चूर्णयिष्यन्ति क्रि० अचूर्णयिष्यत् अचूर्णयिष्यताम् अचूर्णयिष्यन् १६४०. वर्णण् (वर्ण) प्रेरणे। प्रेरणं दलनतम्। ७३ व० वर्णयति वर्णयतः वर्णयन्ति स० वर्णयेत् वर्णयेताम् प० वर्णयतु/वर्णयतात् वर्णयताम् वर्णयन्तु ह्य० अवर्णयत् अवर्णयताम् अवर्णयन् अ० अववर्णत् अववर्णताम् अववर्णन् प० वर्णयाञ्चकार वर्णयाञ्चक्रतुः वर्णयाञ्चक्रुः वर्णयाम्बभूव/वर्णयामास। आ० वर्ध्यात् वास्ताम् वासुः श्व० वर्णयिता वर्णयितारौ वर्णयितारः भ० वर्णयिष्यति वर्णयिष्यतः वर्णयिष्यन्ति क्रि० अवर्णयिष्यत् अवर्णयिष्यताम् अवर्णयिष्यन् १६४१. चूणण (चूण) संकोचने। ७४ व० चूणयति चूणयतः स० चूणयेत् चूणयेताम् चूणयेयुः प० चूणयतु/चूणयतात् चूणयताम् चूणयन्तु ह्य० अचूणयत् अचूणयताम् अचूणयन् अ० अचूचुणत् अचूचुणताम् अचूचुणन् प० चूणयाञ्चकार चूणयाञ्चक्रतुः चूणयाञ्चक्रुः चूणयाम्बभूव/चूणयामास। आ० चूण्यात् चूण्यास्ताम् चूण्यासुः श्व० चूणयिता चूणयितारौ चूणयितारः भ० चूणयिष्यति चूणयिष्यतः चूणयिष्यन्ति क्रि० अचूणयिष्यत् अचूणयिष्यताम् अचूणयिष्यन् १६४२. तूणण (तूण) संकोचने। ७५ व० तूणयति तूणयतः तूणयन्ति स० तूणयेत् तूणयेताम् तूणयेयुः ए० तूणयतु/तूणयतात् तूणयताम् तूणयन्तु ह्य० अतूणयत् अतूणयताम् अतूणयन् अ० अतूतुणत् अतूतुणताम् अतूतुणन् प० तूणयाञ्चकार तूणयाञ्चक्रतुः तूणयाञ्चक्रुः तूणयाम्बभूव/तूणयामास। आ० तूण्यात् तूण्यास्ताम् तूण्यासुः श्व० तूणयिता भ० तूणयिष्यति तूणयिष्यतः तूणयिष्यन्ति क्रि० अतूणयिष्यत् अतूणयिष्यताम् अतूणयिष्यन् १६४३. श्रणण् (श्रण) दाने। ७६ व० श्राणयति श्राणयतः श्राणयन्ति स० श्राणयेत् श्राणयेताम् श्राणयेयुः प० श्राणयतु/श्राणयतात् श्राणयताम् श्राणयन्तु ह्य० अश्राणयत् अश्राणयताम् अश्राणयन् अ० अशिश्रणत् अशिश्रणताम् अशिश्रणन् अशश्राणत् अशश्राणताम् अशश्राणन् इ० प० श्राणयाञ्चकार श्राणयाञ्चक्रतुः श्राणयाञ्चक्रुः श्राणयाम्बभूव/श्राणयामास। आ० श्राण्यात् श्राण्यास्ताम् श्राण्यासुः श्व० श्राणयिता श्राणयितारौ श्राणयितारः भ० श्राणयिष्यति श्राणयिष्यतः श्राणयिष्यन्ति क्रि० अश्राणयिष्यत् अश्राणयिष्यताम् अश्राणयिष्यन् १६४४. पूणण (पूण) संघाते। ७७ व० पूणयति पूणयन्ति स० पूणयेत् पूणयेताम् पूणयेयुः प० पूणयतु/पूणयतात् पूणयताम् पूणयन्तु | ह्य० अपूणयत् अपूणयताम् अपूणयन् चूणयन्ति पूणयतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy