SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ 460 धातुरत्नाकर प्रथम भाग भ० मण्डयिष्यति मण्डयिष्यतः मण्डयिष्यन्ति क्रि० अमण्डयिष्यत् अमण्डयिष्यताम् अमण्डयिष्यन् १६३४. भडुण् (भण्ड्) कल्याणे। ६७ ।। व० भण्डयति भण्डयतः भण्डयन्ति स० भण्डयेत् भण्डयेताम् भण्डयेयुः प० भण्डयतु/भण्डयतात् भण्डयताम् भण्डयन्तु ह्य० अभण्डयत् अभण्डयताम् अभण्डयन् अ० अबभण्डत् अबभण्डताम् अबभण्डन् प० भण्डयाञ्चकार भण्डयाञ्चक्रतुः भण्डयाञ्चक्रुः भण्डयाम्बभूव/भण्डयामास। आ० भण्ड्यात् भण्ड्यास्ताम् भण्ड्यासुः श्व० भण्डयिता भण्डयितारौ भण्डयितारः भ० भण्डयिष्यति भण्डयिष्यतः भण्डयिष्यन्ति क्रि० अभण्डयिष्यत् अभण्डयिष्यताम् अभण्डयिष्यन् १६३५. पिडुण (पिण्ड्) संघाते। ६८ व० पिण्डयति पिण्डयतः पिण्डयन्ति स० पिण्डयेत् पिण्डयेताम् पिण्डयेयुः प० पिण्डयतु/पिण्डयता- पिण्डयताम् पिण्डयन्तु ह्य० अपिण्डयत् अपिण्डयताम् अपिण्डयन् अ० अपिपिण्डत् अपिपिण्डताम् अपिपिण्डन् प० पिण्डयाञ्चकार पिण्डयाञ्चक्रतुः । पिण्डयाञ्चक्रुः पिण्डयाम्बभूव/पिण्डयामास। आ० पिण्ड्यात् पिण्ड्यास्ताम् २० पिण्डयिता पिण्डयितारौ पिण्डयितार: भ० पिण्डयिष्यति पिण्डयिष्यतः पिण्डयिष्यन्ति क्रि० अपिण्डयिष्यत् अपिण्डयिष्यताम् अपिण्डयिष्यन् १६३६. ईडुण् (ईड्) स्तुतौ। ६९ व० ईडयति ईडयतः ईडयन्ति स० ईडयेत् ईडयेताम् प० ईडयतु/ईडयतात् ईडयताम् ह्य० ऐडयत् ऐडयताम् ऐडयन् अ० ऐडिडत् ऐडिडताम् प० ईडयाञ्चकार ईडयाञ्चक्रतुः ईडयाञ्चक्रुः | ईडयाम्बभूव/ईडयामास। आ० ईड्यात् ईड्यास्ताम् ईड्यासुः श्व० ईडयिता ईडयितारौ ईडयितारः पि० ईडयिष्यति ईडयिष्यतः ईडयिष्यन्ति क्रि० ऐडयिष्यत् ऐडयिष्यताम् ऐडयिष्यन् १६३७. चडुण् (चण्ड्) कोपे। ७० व० चण्डयति चण्डयतः चण्डयन्ति स० चण्डयेत् चण्डयेताम् चण्डयेयुः प० चण्डयतु/चण्डयतात् चण्डयताम् । चण्डयन्तु ह्य० अचण्डयत् अचण्डयताम् अचण्डयन् अ० अचचण्डत् अचचण्डताम् अचचण्डन् प० चण्डयाञ्चकार चण्डयाञ्चक्रतुः चण्डयाञ्चक्रुः चण्डयाम्बभूव/चण्डयामास। आ० चण्ड्यात् चण्ड्यास्ताम् चण्ड्यासुः श्व० चण्डयिता चण्डयितारो चण्डयितार: च० चण्डयिष्यति चण्डयिष्यतः चण्डयिष्यन्ति क्रि० अचण्डयिष्यत् अचण्डयिष्यताम् अचण्डयिष्यन् १६३८. जुडण् (जुड्) प्रेरणे। प्रेरणं दलनम्। ७१ व० जोडयति जोडयतः जोडयन्ति स० जोडयेत् जोडयेताम् जोडयेयुः प० जोडयतु/जोडयतात् जोडयताम् जोडयन्तु ह्य० अजोडयत् अजोडयताम् अजोडयन् अ० अजुजुडत् अजुजुडताम् अजुजुडन् प० जोडयाञ्चकार जोडयाञ्चक्रतुः जोडयाञ्चक्रुः जोडयाम्बभूव/जोडयामास। आ० जोड्यात् जोड्यास्ताम् जोड्यासुः ० जोडयिता जोडयितारौ जोडयितारः भ० जोडयिष्यति जोडयिष्यतः जोडयिष्यन्ति क्रि० अजोडयिष्यत् अजोडयिष्यताम् अजोडयिष्यन् अथ णान्ताः षट्। १६३९. चूर्णण् (चूर्ण) प्रेरणे। प्रेरणं दलनम्। ७२ व० चूर्णयति चूर्णयतः चूर्णयन्ति | स० चूर्णयेत् चूर्णयेताम् चूर्णयेयुः पिण्ड' पिण्ड्यासुः ईडयेयुः ईडयन्तु ऐडिडन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy