SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ चुरादिगण 467 मायता प० ह्रापयतु/ह्लापयतात् ह्रापयताम् ह्लापयन्तु ह्य० अापयत् अह्लापयताम् अलापयन् अ० अजिह्नपत् अजिह्नपताम् अजिह्लपन् प० ह्रापयाञ्चकार ह्रापयाञ्चक्रतुः ह्लापयाञ्चक्रुः ह्लापयाम्बभूव/हापयामास। आ० हाप्यात् ह्लाप्यास्ताम् ह्लाप्यासुः श्व० ह्लापयिता ह्लापयितारौ ह्लापयितार: भ० लापयिष्यति . ह्रापयिष्यतः ह्लापयिष्यन्ति क्रि० अह्लापयिष्यत् अह्लापयिष्यताम् अह्लापयिष्यन् १६७०. डपुण (डम्प) संघाते। अभिमर्दने इति केचित्। १०३ व० डम्पयति डम्पयतः डम्पयन्ति स० डम्पयेत् डम्पयेताम् डम्पयेयुः प० डम्पयतु/डम्पयतात् डम्पयताम् डम्पयन्तु ह्य० अडम्पयत् अडम्पयताम् अडम्पयन् अ० अडडम्पत् अडडम्पताम् अडडम्पन् प० डम्पयाञ्चकार डम्पयाञ्चक्रतुः डम्पयाश्चक्रुः डम्पयाम्बभूव/डम्पयामास। आ० डम्प्यात् डम्प्यास्ताम् डम्प्यासुः श्व० डम्पयिता डम्पयितारौ डम्पयितार: भ० डम्पयिष्यति डम्पयिष्यतः डम्पयिष्यन्ति क्रि० अडम्पयिष्यत् अडम्पयिष्यताम् अडम्पयिष्यन् १६७१. डिपुण (डिम्प) संघाते। अभिमर्दने इति केचित्। १०४ व० डिम्पयति डिम्पयतः डिम्पयन्ति स० डिम्पयेत् डिम्पयेराम् डिम्पयेयुः प० डिम्पयत/डिम्पयतात डिम्पयताम डिम्पयन्तु ह्य० अडिम्पयत् अडिम्पयताम् अडिम्पयन् अ० अडिडिम्पत् अडिडिम्पताम् अडिडिम्पन् प० डिम्पयाञ्चकार डिम्पयाञ्चक्रतुः डिम्पयाञ्चक्रुः डिम्पयाम्बभूव/डिम्पयामास। आ० डिम्प्यात् डिम्प्यास्ताम् डिम्प्यासुः श्व० डिम्पयिता डिम्पयितारौ डिम्पयितारः भ० डिम्पयिष्यति डिम्पयिष्यतः डिम्पयिष्यन्ति क्रि० अडिम्पयिष्यत् अडिम्पयिष्यताम् अडिम्पयिष्यन् १६७२. शर्पण (श) माने। १०५ व० शूर्पयति शूर्पयतः शूर्पयन्ति स० शूर्पयेत् शूर्पयेताम् शूर्पयेयुः प० शूर्पयतु/शूर्पयतात् शूर्पयताम् शूर्पयन्तु ह्य० अशूर्पयत् अशूर्पयताम् अशूर्पयन् अ० अशुशूर्पत् अशुशूर्पताम् अशुशूर्पन् प० शूर्पयाञ्चकार शूर्पयाञ्चक्रतुः । शूर्पयाञ्चक्रुः शूर्पयाम्बभूव/शूर्पयामास। आ० शूर्ध्यात् शूर्यास्ताम् शूर्पासुः श्व० शूर्पयिता शूर्पयितारौ शूर्पयितारः भ० शूर्पयिष्यति शूर्पयिष्यतः शूर्पयिष्यन्ति क्रि० अशूर्पयिष्यत् अशूर्पयिष्यताम् अशूर्पयिष्यन् ॥अथ बान्ता अष्टौ।। १६७३. शुल्बण (शुल्ब्) सर्जने च। चकारान्माने। १०६ व० शुल्बयति शुल्बयतः शुल्बयन्ति स० शुल्बयेत् शुल्बयेताम् । शुल्बयेयुः प० शुल्बयतु/शुल्बयतात् शुल्बयताम् शुल्बयन्तु ह्य० अशुल्बयत् अशुल्बयताम् अशुल्बयन् अ० अशुशुल्बत् अशुशुल्बताम् अशुशुल्बन् प० शुल्बयाञ्चकार शुल्बयाञ्चक्रतुः शुल्बयाञ्चक्रुः शुल्बयाम्बभूव/शुल्बयामास। आ० शुल्ब्यात् शुल्ब्यास्ताम् शुल्ब्यासुः श्व० शुल्बयिता शुल्बयितारौ शुल्बयितारः भ० शुल्बयिष्यति शुल्बयिष्यतः शुल्बयिष्यन्ति | क्रि० अशुल्बयिष्यत् अशुल्बयिष्यताम् अशुल्बयिष्यन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy