SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण अ० अयुङ्गीत् अयुङ्गीः अयुङ्गिषम् अयुङ्गिष्टाम् अयुङ्गिष्टम् अयुङ्गिष्व युयुङ्गतुः युयुङ्गथुः युयुङ्गिव युङ्गयास्ताम् युङ्गयास्तम् युङ्गयास्व युङ्गन्यास्म युङ्गितारौ युङ्गितार : युङ्गितासि युङ्गितास्थः युङ्गितास्थ युङ्गितास्मि युङ्गितास्वः युङ्गितास्मः युङ्गिष्यतः युङ्गिष्यन्ति युङ्गिष्यथः युङ्गिष्यथ युङ्गिष्यामः युङ्गिष्यावः अयुङ्गिष्यताम् अयुङ्गिष्यन् अयुङ्गिष्यतम् अयुङ्गिष्यत अङ्गिष्य अयुङ्गिष्याम ९३. जुगु (जुड्ग्) वर्जने । जुङ्गतः जुङ्गन्ति व० जुङ्गति स० जुङ्गेत् जुङ्गेताम् जुङ्गेयुः प० जुङ्गतु/जुङ्गतात् जुङ्गताम् जुङ्गन्तु अजुङ्गताम् अजुङ्गन् अजुङ्गिष्टाम् अजुङ्गिषुः जुजुङ्गतुः जुजुङ्गुः जुगयास्ताम् जुङ्गन्यासुः जुङ्गितारौ जुङ्गितार: जुङ्गिष्यतः जुङ्गिष्यन्ति अजुङ्गिष्यन् · प० युयुङ्ग युयुङ्गिथ युयुङ्ग आ० युङ्गयात् युङ्गयाः युगयासम् श्व० युङ्गिता भ० युङ्ग युङ्गिष्यसि युङ्गिष्यामि क्रि० अयुङ्गिष्यत् अयुङ्गिष्यः अयुङ्गिष्यम् ह्य० अजुङ्गत् अ० अजुङ्गीत् प० जुजुङ्ग आ० जुङ्गयात् श्व० जुङ्गिता भ० जुङ्गिष्यति क्रि० अजुङ्गिष्यत् अजुङ्गिष्यताम् व० वुङ्गति स० वुङ्गेत् Jain Education International अयुङ्गिषुः अयुङ्गिष्ट अयुङ्गिष्म युयुङ्गुः युयुङ्ग युयुङ्गिम वुङ्गतः वुङ्गेताम् युङ्गयासुः युङ्गन्यास्त ९४. वुगु (वुड्ग्) वर्जने । वुङ्गन्ति वुङ्गेयुः प० वुङ्गन्तु ह्य० अवुङ्गत् अवुङ्गताम् अवुङ्गन् अ० अवुङ्गीत् अङ्गिष्टाम् अङ्गिषुः प० वुवुङ्ग वुवुङ्गतुः वुवुङ्गुः आ० वुङ्गयात् वुङ्गयास्ताम् वुङ्गयासुः श्व० वुङ्गिता वुङ्गतारौ वुङ्गतारः भ० वुङ्गिष्यति वुङ्गष्यतः वुङ्गिष्यन्ति क्रि० अवुङ्गिष्यत् अवुङ्गिष्यताम् अङ्गिष्यन् ॥अथ घान्ताश्चत्वारः सेटो गग्घवर्जा उदितश्च ।। ९५. गग्घ (गग्घ्) हसने । गग्घतः गग्घथः गग्घाव: गग्घेताम् गग्घेम् गग्घेव व० वुङ्गतु/वुङ्गतात् वुङ्गताम् प० सo गग्घेत् गग्घेः गग्घेयम् गग्घति गग्घसि गग्घामि गग्घतु / गग्घतात् गग्घताम् गग्घ/ गग्घतात् गग्घतम् गग्घानि गग्घाव ह्य० अगग्घत् अगग्घः अगग्घम् अ० अगग्घीत् अगरघी: अगग्घषम् go प० जगग्घ जगग्घिथ जगग्घ आ० गग्ध्यात् गग्घ्या: गग्ध्यासम् गग्घिता गन्धितासि गग्घितास्मि For Private & Personal Use Only अगग्घताम् अगग्घतम् अगग्घाव अगग्घष्टाम् अगग्घष्टम् अगग्घष्व जगग्घतुः जगग्घथुः जगग्घिव गग्ध्यास्ताम् गग्ध्यास्तम् गग्घ्यास्व गग्घितारौ गग्घितास्थः गग्घितास्वः गग्घन्ति गग्घथ गग्घामः गग्घेयुः गग्घेत गग्घेम गग्घन्तु गग्घत गग्घाम अगग्घन् अगग्घत अगग्घाम अगग्घिषुः अगग्घष्ट अगग्घष्म जगग्घुः जगग्घ जगग्धिम गग्ध्यासुः गग्ध्यास्त गग्ध्यास्म गग्घितार: गग्घितास्थ गग्घितास्मः 31 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy