SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर प्रथम भाग रिङ्गन्तु अवट प० प० रिङ्गतु/रिङ्गतात् रिङ्गताम् ह्य० अरिङ्गत् अरिङ्गताम् अरिङ्गन् अ० अरिङ्गीत् अरिङ्गिष्टाम् अरिङ्गिषुः प० रिरिङ्ग रिरिङ्गतुः रिरिगुः आ० रिङ्ग्यात् रिङ्गयास्ताम् रिङ्गयासुः श्व० रिङ्गिता रिङ्गितारौ रिङ्गितार: भ० रिङ्गिष्यति रिङ्गिष्यतः रिङ्गिष्यन्ति क्रि० अरिङ्गिष्यत् अरिङ्गिष्यताम् अरिङ्गिष्यन् ९०. लिगु (लिङ्ग्) गतौ। व० लिङ्गति लिङ्गतः लिङ्गन्ति स० लिङ्गेत् लिङ्गेताम् लिङ्गेयुः प० लिङ्गतु/लिङ्गतात् लिङ्गताम् लिङ्गन्तु ह्य० अलिङ्गत् अलिङ्गताम् अलिङ्गन् अ० अलिङ्गीत् अलिङ्गिष्टाम् अलिङ्गिषुः प० लिलिङ्ग लिलिङ्गतुः लिलिङ्गुः आ० लिङ्गन्यात् लिङ्गयास्ताम् लिङ्गयासुः श्व० लिङ्गिता लिङ्गितारौ लिङ्गितार: भ० लिङ्गिष्यति लिङ्गिष्यतः लिङ्गिष्यन्ति क्रि० अलिङ्गिष्यत् अलिङ्गिष्यताम् अलिङ्गिष्यन् ९१. त्वगु (त्वङ्ग्) कम्पने च चकाराद्गतौ। स्थितस्यैव चलनं कम्पनम्। व० त्वङ्गति त्वङ्गतः त्वङ्गन्ति त्वङ्गसि त्वङ्गथ: त्वङ्गथ त्वङ्गामि त्वङ्गाव: त्वङ्गामः स० त्वङ्गेत् त्वनेताम् त्वङ्गेयुः त्वङ्गतम् त्वङ्गेत त्वङ्गेयम् त्वङ्गेव त्वङ्गेम त्वङ्गतु/त्वङ्गतात् त्वङ्गताम् त्वङ्गन्तु त्वङ्गात्वङ्गतात् त्वङ्गतम् त्वङ्गत त्वङ्गानि त्वङ्गाव त्वङ्गाम ह्य० अत्वङ्गत् अत्वङ्गताम् अत्वङ्गन् अत्वङ्गः अत्वङ्गतम् अत्वङ्गत अत्वङ्गम् अत्वङ्गाव अत्वङ्गाम अ० अत्वङ्गीत् अत्वनिष्टाम् अत्वङ्गिषुः अत्वङ्गीः अत्वङ्गिष्टम् अत्वनिष्ट अत्वङ्गिषम् अत्वङ्गिष्व अत्वङ्गिष्म तत्वङ्ग तत्वङ्गतुः तत्वगुः तत्वङ्गिथ तत्वङ्गथुः तत्वङ्ग तत्वङ्ग तत्वङ्गिव तत्वङ्गिम आ० त्वङ्गयात् त्वङ्गयास्ताम् त्वङ्गयासुः त्वङ्गयाः त्वङ्गयास्तम् त्वङ्गयास्त त्वङ्गयासम् त्वङ्गयास्व त्वङ्गयास्म श्व० त्वङ्गिता त्वङ्गितारौ त्वङ्गितारः त्वङ्गितासि त्वङ्गितास्थः त्वङ्गितास्थ त्वङ्गितास्मि त्वङ्गितास्वः त्वङ्गितास्मः भ० त्वनिष्यति त्वनिष्यतः त्वङ्गिष्यन्ति त्वङ्गिष्यसि त्वनिष्यथ: त्वङ्गिष्यथ त्वङ्गिष्यामि त्वङ्गिष्याव: त्वङ्गिष्यामः क्रि० अत्वनिष्यत् अत्वङ्गिष्यताम् अत्वनिष्यन् । अत्वङ्गिष्यः अत्वनिष्यतम् अत्वङ्गिष्यत अत्वङ्गिष्यम् अत्वनिष्याव अत्वङ्गिष्याम ९२. युगु (युग्) वर्जने। व० युङ्गति युङ्गतः युङ्गसि युङ्गथः युनावः युनाम: स० युङ्गेत् युङ्गेताम् युङ्गेयुः युङ्गेः युङ्गेतम् युङ्गेत युनेयम् युङ्गेम युङ्गतु/युङ्गतात् युङ्गताम् युगायुङ्गतात् युङ्गतम् युङ्गत युङ्गाव युङ्गाम ह्य० अयुङ्गत् अयुङ्गताम् अयुङ्गन् अयुङ्गः अयुङ्गतम् अयुङ्गत अयुङ्गम् अयुङ्गाव अयुङ्गाम युङ्गन्ति युङ्गथ युङ्गामि त्वङ्गेः युङ्गेव प० युङ्गानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy