SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ 29 भ्वादिगण वङ्गन्ति इङ्गन्ति ऐङ्गन् ऐङ्गिषुः अ० आङ्गीत् आङ्गिष्टाम् आङ्गिषुः प० आनङ्ग आनङ्गतुः आनाः आ० अङ्गयात् अङ्गयास्ताम् अङ्गयासुः श्व० अङ्गिता अङ्गितारौ अङ्गितारः भ० अङ्गिष्यति अङ्गिष्यतः अङ्गिष्यन्ति क्रि० आङ्गिष्यत् आङ्गिष्यताम् आङ्गिष्यन् ८४. वगु (वङ्ग्) गतौ। व० वङ्गति वङ्गतः स० वक्रेत वङ्गताम् वनेयुः प० वङ्गतु/वङ्गतात् वङ्गताम् वङ्गन्तु ह्य० अवङ्गत् अवङ्गताम् अवङ्गन् अ० अवङ्गीत् अवङ्गिष्टाम् अवङ्गिषुः प० ववङ्ग ववङ्गतुः ववगुः आ० वङ्गयात् वङ्गयास्ताम् वङ्गयासुः श्व० वनिता वङ्गितारौ वङ्गितार: भ० वङ्गिष्यति वङ्गिष्यतः वषिष्यन्ति क्रि० अवङ्गिष्यत् अवङ्गिष्यताम् अवङ्गिष्यन् ८५. मगु (मङ्ग्) गतौ। व० मङ्गति मङ्गतः मङ्गन्ति स० मङ्गेत् मनेताम् प० मङ्गतु/मङ्गतात् मङ्गताम् मङ्गन्तु ह्य० अमङ्गत् अमङ्गताम् अमङ्गन् अ० अमङ्गीत् अमङ्गिष्टाम् अमङ्गिषुः प० ममङ्ग ममङ्गतुः ममशः आ० मङ्गयात् मङ्गयास्ताम् मङ्गयासुः श्व० मङ्गिता मङ्गितारौ मङ्गितारः भ० मङ्गिष्यति मङ्गिष्यतः मङ्गिष्यन्ति क्रि० अमङ्गिष्यत् अमङ्गिष्यताम् अमङ्गिष्यन् ८६. स्वगु (स्वग्) गतौ। . व० स्वङ्गति स्वङ्गतः स्वङ्गन्ति स० स्वङ्गेत् स्वङ्गेताम् स्वङ्गेयुः प० स्वङ्गतु/स्वङ्गतात् स्वङ्गताम् स्वङ्गन्तु ह्य० अस्वङ्गत् अस्वङ्गताम् अस्वङ्गन् अ० अस्वङ्गीत् अस्वङ्गिष्टाम् अस्वङ्गिषुः प० सस्वङ्ग सस्वङ्गतुः सस्वगुः आ० स्वङ्गयात् स्वङ्ग्यास्ताम् स्वङ्गयासुः १० स्वङ्गिता स्वङ्गितारौ स्वङ्गितारः भ० स्वङ्गिष्यति स्वषिष्यतः स्वषिष्यन्ति क्रि० अस्वङ्गिष्यत् अवङ्गिष्यताम् अस्वनिष्यन् ८७. इगु (इङ्ग्) गतौ। व० इङ्गति इङ्गतः स० इक्षेत् इङ्गेताम् इङ्गेयुः प० इङ्गतु/इङ्गतात् इङ्गताम् इङ्गन्तु ह्य० ऐङ्गत् ऐङ्गताम् अ० ऐङ्गीत् ऐङ्गिष्टाम् प० इङ्गाञ्चकार इङ्गाञ्चक्रतुः इङ्गाञ्चक्रुः आ० इङ्गयात् इङ्गयास्ताम् इङ्गन्यासुः श्व० इङ्गिता इङ्गितारौ इङ्गितारः भ० इङ्गिष्यति इङ्गिष्यतः इङ्गिष्यन्ति क्रि० ऐङ्गिष्यत् ऐङ्गिष्यताम् ऐङ्गिष्यन् ८८. उगु (उम) गतौ। व० उङ्गति उङ्गतः उङ्गन्ति स० उङ्गेत् प० उङ्गतु/उङ्गतात् उङ्गताम् उङ्गन्तु ह्य० औङ्गत् औङ्गताम् अ० औङ्गीत् औङ्गिष्टाम् औङ्गिषुः प० उङ्गाञ्चकार उङ्गाञ्चक्रतुः उङ्गाञ्चक्रुः आ० उङ्गयात् उङ्गयास्ताम् उङ्गयासुः श्व० उङ्गिता उङ्गितारौ उङ्गितारः भ० उङ्गिष्यति उङ्गिष्यतः उङ्गिष्यन्ति क्रि० औङ्गिष्यत् औङ्गिष्यताम् औङ्गिष्यन् ८९. रिगु (रिङ्ग्) गतौ। व० रिङ्गति रिङ्गतः रिङ्गन्ति | स० रिङ्गेत् रिङ्गेताम् रिङ्गेयुः मङ्गेयुः उक्रेताम् उङ्गेयुः औङ्गन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy