SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 28 ह्य० अवलगत् अ० अवल्गीत् प० ववल्ग आ० वल्ग्यात् श्व० वल्गिता भ० वल्गिष्यति क्रि० अवल्गिष्यत् व० रङ्गति स० रङ्गेत् अवल्गताम् अवलिगष्टाम् ववल्गतुः वल्ग्यास्ताम् वल्गितारौ वल्गिष्यतः अवल्गिष्यताम् अवल्गिष्यन् प० रङ्गतु/रङ्गतात् रङ्गताम् ह्य० अरङ्गत् अ० अरङ्गीत् प० ररङ्ग ७८. रगु (रङ्ग) गतौ । रङ्गतः रङ्गेताम् व तङ्गति म तङ्गेत् अरङ्गताम् अरङ्गिष्टाम् ररङ्गतुः रङ्गयास्ताम् रङ्गितारौ रङ्गिष्यतः Jain Education International व० लङ्गति सलङ्गेत् लङ्गेताम् प० लङ्गतु/लङ्गतात् लङ्गताम् अवलगन् अवगिषुः ववल्गुः वग्यासुः वल्गितार: वल्गिष्यन्ति आ० रङ्गयात् श्व० रङ्गिता भ० रङ्गिष्यति क्रि० अरङ्गिष्यत् अरङ्गिष्यताम् ७९. लगु (लड्ग) गतौ । आ० लङ्गयात् श्र० लङ्गिता भ० लङ्गिष्यति क्रि० अलङ्गिष्यत् अलङ्गिष्यताम् लङ्गतः लङ्गन्ति लङ्गेयुः लङ्गन्तु ह्य० अलङ्गत् अलङ्गताम् अलङ्गन् अ० अलङ्गीत् अलङ्गिष्टाम् अलङ्गिषुः प० ललङ्ग ललङ्गतुः ललड्गुः लङ्गयास्ताम् लङ्गयासुः लङ्गितारौ लङ्गितार: लङ्गिष्यतः लङ्गिष्यन्ति अलङ्गिष्यन् रङ्गन्ति रङ्गेयुः रङ्गन्तु अरङ्गन् अरङ्गिषुः तङ्गतः तङ्गेताम् प० तङ्गतु/तङ्गतात् तङ्गताम् ररगुः रङ्गयासुः रङ्गितार: रङ्गिष्यन्ति अरङ्गिष्यन् ८०. तगु (तड्ग) गतौ । तङ्गन्ति तङ्गेयुः तङ्गन्तु ह्य० अतङ्गत् अ० अतङ्गीत् प० ततङ्ग आ० तङ्गयात् श्व० तङ्गिता भ० तङ्गिष्यति क्रि० अतङ्गिष्यत् आ० श्रङ्गयात् श्व० श्रङ्गिता भ० श्रङ्गिष्यति क्रि० अश्रङ्गिष्यत् व० श्रङ्गति स० श्रङ्गेत् प० श्रङ्गतु / श्रङ्गतात् श्रङ्गताम् ह्य० अश्रङ्गत् अश्रङ्गताम् अ० अश्राङ्गीत् अश्रङ्गिष्टाम् प० शश्रङ्ग शश्रङ्गतुः श्रङ्गयास्ताम् श्रङ्गितारौ श्रङ्गिष्यतः अतङ्गताम् अतङ्गिष्टाम् ततङ्गतुः तङ्गयास्ताम् तङ्गिता तङ्गिष्यतः अङ्गति स० अङ्गेत् प० आ० श्लङ्गयात् go श्लङ्गिता भ० श्लङ्गिष्यति क्रि० अश्लङ्गिष्यत् ह्य० आङ्गत् ८१. श्रगु (श्रड्ग्) गतौ । For Private & Personal Use Only अतङ्गिष्यताम् अतङ्गिष्यन् श्लङ्गतु/श्लङ्गतात्श्लङ्गताम् श्रङ्गतः श्रङ्गेताम् श्रङ्गन्ति श्रङ्गेयुः श्रङ्गन्तु अश्रङ्गन् अश्रङ्गिषुः शश्रङ्गुः श्रङ्गयासुः श्रङ्गितार: श्रङ्गिष्यन्ति अश्रङ्गिष्यताम् अश्रङ्गिष्यन् व० श्लङ्गति श्लङ्गतः श्लङ्गन्ति सo लङ्गेत् श्लङ्गेताम् श्लङ्गेयुः प० श्लङ्गन्तु ह्य० अश्लङ्गत् अश्लङ्गताम् अश्लङ्गन् अ० अश्लङ्गीत् अश्लङ्गिष्टाम् अश्लङ्गिषुः प० शश्लङ्ग शश्लङ्गुः धातुरत्नाकर प्रथम भाग अतङ्गन् अतङ्गिषुः ८२. श्लगु (श्लङ्ग्) गतौ । ततङ्गुः तङ्गन्यासुः तङ्गितार: तङ्गिष्यन्ति शश्लङ्गतुः श्लङ्गयास्ताम् श्लङ्गितारौ अङ्गतु / अङ्गतात् अङ्गताम् आङ्गताम् अङ्गतः अङ्गेताम् श्लङ्गयासुः श्लङ्गितार: श्लङ्गिष्यतः श्लङ्गिष्यन्ति अश्लङ्गिष्यताम् अश्लङ्गिष्यन् ८३. अगु (अङ्ग्ग्) गतौ । अङ्गन्ति अङ्गेयुः अङ्गन्तु आङ्गन् + www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy