SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण To लङ्कृति सo लङ्केत् प० लङ्खत: लङ्घन्ति लङ्केताम् लङ्घयुः लङ्घतु/लङ्कृतात् लङ्कृताम् लङ्घन्तु ह्य० अलङ्कृत् अलङ्खताम् अलङ्घन् अ० अलङ्घीत् अलङ्खष्टाम् अलङ्घिषुः प० लल ललङ्घतुः ललखुः आ० लड्नुयात् लङ्ख्यास्ताम् लख्यासुः श्व० लङ्घिता लङ्खतारौ लङ्घितार: लङ्घिष्यतः लङ्घिष्यन्ति भ० लङ्घिष्यति क्रि० अलङ्घिष्यत् अलङ्घिष्यताम् अलङ्घिष्यन् ७३. रिखु (रिङ्ख्) गतौ । ७२. लखु (लड्ख्) गतौ । व० रिङ्खति रिङ्खतः रिङ्खन्ति सं० रिङ्खेत् रिङ्खेताम् रिङ्खेयुः प० रिङ्खतु / रिङ्खतात् रिङ्खताम् रिङ्खन्तु अरिङ्खताम् अरिङ्खन् अरिङ्किष्टाम् अरिङ्खिषुः रिरिङ्खतुः रिरिङ्खः रिङ्ख्यास्ताम् ह्य० अरिङ्खत् अ० अरिजीत् प० रिरिड आ० रिङ्ख्यात् व० रिङ्खिता रिङ्खितारौ भ० रिङ्घिष्यति रिङ्खष्यतः क्रि० अरिङ्घिष्यत् आ० इख्यात् श्व० एखिता रिङ्ख्यासुः रिङ्खितार: रिङ्खष्यन्ति अरिङ्खष्यताम् अरिजिष्यन् Jain Education International व० एखति स० एखेत् प० एखतु / एखतात् एखताम् ह्य० ऐखत् ऐखताम् अ० ऐखीत् ऐखिष्टाम् प० इख ईखतुः ७४. इख (इ) गतौ । एखतः एखेताम् इख्यास्ताम् एखितारौ एखन्ति एखेयुः एखन्तु ऐखन् ऐखिषुः ईखुः इख्यासुः एखितार: भ० एखिष्यति क्रि० ऐखिष्यत् व० इङ्खति ० इङ्खेत् प० ह्य० अ० ऐङ्खीत् इङ्खतु / इङ्खतात् ऐङ्खत् प० इङ्खाञ्चकार ७५. इखु (इड्ख्) गतौ । आ० इङ्ख्यात् श्व० इङ्गिता भ० इङ्खष्यति क्रि० ऐजिष्यत् अ० ऐङ्खीत् प० ईङ्खाञ्च इङ्खाञ्चर्थ इङ्खाञ्चक्रथुः इङ्खाञ्चकार/चकर इङ्खाञ्चकृव इङ्खामास / इङ्खाम्बभूव व० ईङ्खति सईवेत् प० ईङ्खतु / ईङ्खतात् ह्य० ऐङ्खत् ० त् श्व० ईङ्खिता भ० ईडिष्यति क्रि० ऐङ्खिष्यत् एखिष्यतः एखिष्यन्ति ऐखिष्यन् ऐखिष्यताम् व० वल्गति ० त् प० इङ्खतः इङ्खन्ति इङ्खेताम् इङ्खेयुः इङ्खन्तु ऐजन् For Private & Personal Use Only इङ्खताम् ऐङ्खताम् ऐङ्खष्टाम् ऐङ्खिषुः इङ्खाञ्चक्रतुः इङ्खाञ्चक्रुः इङ्खाञ्चक्र इङ्खाञ्चकृम इङ्खयास्ताम् इङ्खयासुः इङ्खारौ इङ्खतार: इङ्खष्यतः इङ्खयन्ति ऐङ्खिष्यताम् ऐङ्खिष्यन् ७६. ईखु (ईड्ख्) गतौ। ईङ्खत: ईङ्खन्ति ईङ्खेताम् ईवेयुः ईङ्खताम् ईङ्खन्तु ऐङ्खताम् ऐङ्खन् ऐङ्खिष्टाम् ईङ्खचक्रतुः ईङ्ख्यास्ताम् तारौ ईडिष्यतः ऐङ्खिष्यताम् ॥ अथ गान्ता अष्टादश सेटो वल्गवर्जा उदितश्च ॥ ७७. वल्ग (वल्ग्) गतौ । वल्गतः ताम् वल्गतु/वल्गतात् वल्गताम् ऐङ्खिषुः ईङ्खाञ्चक्रुः ईङ्ख्यासुः ईङ्खितार: ईङ्खष्यन्ति ऐङ्खिष्यन् वल्गन्ति वल्गेयुः वल्गन्तु 27 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy