SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ 26 प० ववाख आ० वख्यात् श्व० वखिता ववखतुः वख्यास्ताम् वखितारौ वखिष्यतः अवखिष्यताम् ६७. मख (मख्) गतौ । मखतः मखेताम् मखतु / मखतात् मखताम् अमखताम् अमाखिष्टाम् तथा अमखिष्टाम् मेखतुः भ० वखिष्यति क्रि० अवखिष्यत् व० मखति स० मखेत् प० ह्य० अमखत् अ० अमाखीत् अमखीत् प० ममाख आ० मख्यात् श्व० मखिता भ० मखिष्यति क्रि० अमखिष्यत् अमखिष्यताम् व० रखति स० रखेत् प० रखतु / रखतात् ह्य० अरखत् अ० अराखीत् अरखीत् प० रराख आ० रख्यात् श्व० रखिता भ० रखिष्यति क्रि० अरखिष्यत् व० लखति ० लखेत् मख्यास्ताम् मखितारौ मखिष्यतः Jain Education International ववखुः वख्यासुः वखितार: वखिष्यन्ति अवखिष्यन् मखन्ति मखेयुः मखन्तु अमखन् अमाखिषुः रख्यास्ताम् रखितारौ रखिष्यतः अरखिष्यताम् अमखिषुः मेखुः ६८. रख (रख्) गतौ । रखतः रखेताम् रखताम् मख्यासुः मखितार: मखिष्यन्ति अमखिष्यन् रखन्ति रखेयुः रखन्तु अरखताम् अरखन् अराखिष्टम् अराखिषुः तथा अरखिष्टाम् रेखतुः अरखिषुः रेखुः रख्यासुः रखितार: रखिष्यन्ति अरखिष्यन् ६९. लख (लख्) गतौ । लखतः लखेताम् लखन्ति लखेयुः प० ह्य० अलखत् अ० अलाखीत् लखतु / लखतात् लखताम् अलखताम् अलाखिष्टाम् तथा अखिष्टाम् लेखतुः लख्यास्ताम् लखितारौ लखिष्यतः अलखिष्यताम् ७०. मखु (मड्ख्) गतौ । अखत् प० ललाख: आ० लख्यात् श्व० लखिता भ० लखिष्यति क्रि० अलखिष्यत् व० मङ्खति समङ्खेत् मङ्खतः मङ्खेताम् मङ्खतु / मङ्खतात् मङ्खताम् अमङ्खताम् अमष्टाम् प० ह्य० अमङ्खत् अ० अमङ्घीत् प० ममड आ० मङ्ख्यात् श्व० मङ्खिता भ० मतिष् क्रि० अमङ्किष्यत् व० रङ्खति स० रजेत् प० ममङ्खतुः मङ्ख्यास्ताम् मङ्खितारौ मष्यतः ह्य० अरङ्खत् अ० अरङ्खीत् प० ररड आ० रङ्ख्यात् श्व० रङ्खिता भ० रङ्घिष्यति क्रि० अरङ्घिष्यत् For Private & Personal Use Only रङ्खत: रङ्खताम् रङ्खतु/रङ्खतात् रङ्खताम् धातुरत्नाकर प्रथम भाग लखन्तु अलखन् अलाखिषुः अलखिषुः लेखुः अरङ्खताम् अरङ्खिष्टाम् ररङ्खतुः रङ्ख्यास्ताम् जतारौ रङ्गिष्यतः अरङ्घ्रिष्यताम् लख्यासुः लखितार: लखिष्यन्ति अलखिष्यन् मन्ति मङ्खेयुः मङ्खन्तु अमङ्खन् अमजिषुः ममखुः अमङ्खिष्यताम् अमङ्खिष्यन् ७१. रखु (रख्) गतौ । मङ्ख्यासुः मङ्खितारः मष्यन्ति रङ्खन्ति रङ्खेयुः रङ्खन्तु अरङ्खन् अरङ्घिषुः ररङ्कुः रङ्ख्यासुः रङ्खितार: यति अरजिष्यन् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy