________________
32
धातुरत्नाकर प्रथम भाग
गाग्वष्य
शोचेताम्
भ० गग्घिष्यति गग्घिष्यतः गग्घिष्यन्ति
गग्घिष्यसि गग्घिष्यथ: गग्घिष्यथ
गग्घिष्यामि गग्घिष्याव: गग्घिष्यामः क्रि० अगग्घिष्यत् अगग्घिष्यताम् अगग्घिष्यन्
अगग्घिष्य अगग्घिष्यतम अगग्घिष्यत अगग्घिष्यम अगग्घिष्याव अगग्घिष्याम ९६. दघु (दडम्) पालने।
वर्जनेऽपीत्यन्ये। व० दङ्घति दङ्घत: दङ्घन्ति स० दधेत् दङ्घताम् दधेयुः प० दङ्घतु/दङ्घतात् दयताम् दङ्घन्तु ह्य० अदधत् अदङ्घताम् अदङ्घन् अ० अदङ्घीत् अदयिष्टाम् अदङ्घिषुः प० ददङ्घ ददयतुः ददधुः आ० दझ्यात् दङ्ख्यास्ताम् दध्यासुः श्व० दयिता दङ्घितारौ दङ्घितारः भ० दयिष्यति दयिष्यतः दविष्यन्ति क्रि० अदविष्यत् अदयिष्यताम् अदयिष्यन्
९७. शिघु (शिडम्) आघ्राणे। व० शिवति शिवतः शिवन्ति स० शिङ्केत् शिङ्केताम् शिळेयुः प० शिचतु/शिङ्घतात् शिवताम् ह्य० अशिवत् अशिङ्घताम् अशिङ्घन् अ० अशिक्षीत् अशिङ्घिष्टाम् अशिङ्घिषुः प० शिशिङ्क
शिशिचतुः शिशिङ्खः आ० शिद्ध्यात् शिङ्ख्यास्ताम् शिद्ध्यासुः २० शिङ्किता शिङ्घितारौ शिङ्घितारः भ० शिविष्यति शिविष्यतः शिङ्घिष्यन्ति क्रि० अशिविष्यत् अशिक्ष्यिताम् अशिविष्यन्
९८. लघु-(लडम्) गतौ। व० लधति लवतः लवन्ति
शोचेः
स० लऽत् लङ्घताम् लफेयुः प० लङ्घतु/लङ्घतात् लङ्घताम् लङ्घन्तु ह्य० अलङ्घत् अलङ्घताम् अलङ्घन् अ० अलवीत् अलविष्टाम् अलङ्घिषुः प० ललच ललङ्घतुः ललघुः आ० लयात् लझ्यास्ताम् लद्ध्यासुः श्व० लविता लङ्घितारौ लङ्घितार: भ० लयिष्यति लयिष्यतः लयिष्यन्ति क्रि० अलविष्यत् अलविष्यताम् अलविष्यन्
॥अथ चान्ता विंशतिः सेटच॥
९९. शुच (शुच्) शोके। व० शोचति शोचतः शोचन्ति शोचसि शोचथः
शोचथ शोचामि शोचावः शोचामः स० शोचेत
शोचेयुः शोचेतम् शोचेत शोचेयम् शोचेव
शोचेम | प० शोचतु/शोचतात् शोचताम्
शोच/शोचतात् शोचतम् शोचत
शोचानि शोचाव ह्य० अशोचत् अशोचताम्
अशोचः अशोचतम् अशोचत
अशोचम् अशोचाव अशोचाम अ० अशोचीत् अशोचिष्टाम् अशोचिषुः
अशोची: अशोचिष्टम् अशोचिष्ट
अशोचिषम् अशोचिष्व अशोचिष्म । प० शुशोच शुशुचतु: शुशुचुः
शुशोचिथ शुशुचथुः शुशुच
शुशोच शुशुचिव शुशुचिम आ० शुच्यात् शुच्यास्ताम् शुच्यासुः
शुच्याः शुच्यास्तम् शुच्यास्त शुच्यासम् शुच्यास्व शुच्यास्म
शोचन्तु
शोचाम अशोचन्
शिवन्तु
१. आघ्राणं गन्धोपादानम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org