SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ चुरादिगण प० श्वण्ठयतु / श्वण्ठयतात् श्वण्ठयताम् ह्य० अश्वण्ठयत् अश्वण्ठयताम् अ० अशश्वण्ठत् अशश्वण्ठताम् प० श्वण्ठयाञ्चकार श्वण्ठयाञ्चक्रतुः श्वण्ठयाम्बभूव / श्वण्ठयामास । आ० श्वण्ठ्यात् व० श्वण्ठयिता - भ० श्वण्ठयिष्यति क्रि० अश्वण्ठयिष्यत् १६१९. शुठण् (शुव्) आलस्ये । ५२ व० शोठयति शोठयतः स० शोठयेत् शोठताम् प० शोठयतु / शोठयतात् शोठयताम् ह्य० अशोठयत् अशोठयताम् अ० अशुशुठत् प० शोठयाञ्चकार आ० शोठ्यात् श्व० शोठयिता शोठयाम्बभूव/शोठयामास । श्वण्ठ्यास्ताम् श्वण्ठ्यासुः श्वण्ठयितारौ श्वण्ठयितारः श्वण्ठयिष्यतः श्वण्ठयिष्यन्ति अश्वण्ठयिष्यताम् अश्वण्ठयिष्यन् भ० शोठयिष्यति क्रि० अशोठयिष्यत् अशुशुठताम् शोठयाञ्चक्रतुः आ० शुण्ठ्यात् श्व० शुण्ठयिता भ० शुण्ठयिष्यति व० शुण्ठयति शुण्ठयतः ० शुण्ठयेत् प० शुण्ठयतु / शुण्ठयतात् शुण्ठयताम् ह्य० अशुण्ठयत् अशुण्ठयताम् अ० अशुशुण्ठत् अशुशुण्ठताम् प० शुण्ठयाञ्चकार शुण्ठयाञ्चक्रतुः शुण्ठयाम्बभूव / शुण्ठयामास । Jain Education International शोठ्यास्ताम् शोठयितारौ शोठयिष्यतः अशोठयिष्यताम् १६२०. शुठुण् (शुद्) शोषणे । ५३ श्वण्ठयन्तु अश्वण्ठयन् अशश्वण्ठन् श्वण्ठयाञ्चक्रुः शुण्ठ्यास्ताम् शुण्ठयिष्यतः शोठयन्ति शोठयेयुः शोठयन्तु अशोठयन् अशुशुठन् शोठयाञ्चक्रुः शोठ्यासुः शोठयितार: शोठयिष्यन्ति अशोठयिष्यन् शुण्ठयन्ति शुण्ठयेयुः शुण्ठयन्तु अशुण्ठयन् अशुशुण्ठन् शुण्ठयाञ्चक्रुः शुण्ठ्यासुः शुण्ठता: शुण्ठयिष्यन्ति क्रि० अशुण्ठयिष्यत् १६२१ गुठुण् (गुण्ठ्) वेष्टने । ५४ गुण्ठयतः व० गुण्ठयति स० गुण्ठयेत् म् प० गुण्ठयतु / गुण्ठयतात् गुण्ठयताम् ह्य० अगुण्ठयत् अगुण्ठताम् अ० अजुगुण्ठत् अजुगुण्ठताम् प० गुण्ठयाञ्चकार गुण्ठयाञ्चक्रतुः गुण्ठयाम्बभूव / गुण्ठयामास । आ० गुण्ठ्यात् श्व० गुण्ठयिता भ० गुण्ठयिष्यति क्रि० अगुण्ठयिष्यत् अशुण्ठयिष्यताम् अशुण्ठयिष्यन् गुण्ठ्यास्ताम् गुण्ठयितारौ गुण्ठयिष्यतः आ० लाड्यात् श्व० लाडयिता भ० लाडयिष्यति क्रि० अलाडयिष्यत् व० लाडयति स० लाडयेत् प० लाडयतु / लाडयतात् लाडयताम् ह्य० अलाडयत् अलाडयताम् अ० अलीलड अलीलडाम् प० लाडयाञ्चकार अथ डान्ताः सप्तदश । १६२१. लडण् (लड) उपसेवायाम् । ५५ लाडयन्ति लाडयेयुः लाडयन्तु अलाडयन् अलीलडन् लाडयाञ्चक्रुः For Private & Personal Use Only गुण्ठ्यासुः गुण्ठयितार: गुण्ठयिष्यन्ति अगुण्ठयिष्यताम् अगुण्ठयिष्यन् लाडयतः __लाडयेताम् लाडयाम्बभूव / लाडयामास । लाडयाञ्चक्रतुः गुण्ठयन्ति येयुः गुण्ठयन्तु अगुण्ठयन् अजुगुण्ठन् गुण्ठयाञ्चक्रुः लाड्यास्ताम् लाडयितारौ लाडयिष्यतः लाड्यासुः लाडयितार: लाडयिष्यन्ति अलाडयिष्यताम् अलाडयिष्यन् १६२३. स्फुडुण् (स्फुण्ड्) परिहासे । ५६ To स्फुण्डयति स्फुण्डयतः स्फुण्डयन्ति सo स्फुण्डयेत् स्फुण्डताम् स्फुण्डयेयुः प० स्फुण्डयतु / स्फुण्डयतात् स्फुण्डयताम् स्फुण्डयन्तु ह्य० अस्फुण्डयत् अस्फुण्डयताम् अस्फुण्डयन् 457 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy