SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ 456 धातुरत्नाकर प्रथम भाग क्रि० अस्फोटयिष्यत् अस्फोटयिष्यताम् अस्फोटयिष्यन् १६१३. कीटण (कीट) वर्णने। बन्धने इत्यपरे। ४६ व० कीटयति कीटयतः कीटयन्ति स० कोटयेत् कीटयेताम् कीटयेयुः प० कोटयत्/कोटयतात् कीटयताम् कीटयन्तु ह्य० अकीटयत् अकीटयताम् अकीटयन् अ० अचीकिटत् अचीकिटताम् अचीकिटन् प० कीटयाञ्चकार कीटयाञ्चक्रतुः कीटयाञ्चक्रुः कीटयाम्बभूव/कीटयामास। आ० कोट्यात् कीट्यास्ताम् कोट्यासुः श्व० कीटयिता कीटयितारौ कीटयितारः भ० कीटयिष्यति कीटयिष्यतः कीटयिष्यन्ति क्रि० अकीटयिष्यत् अकीटयिष्यताम् अकीटयिष्यन् १६१४. वटुण् (वण्ट्) विभाजने। ४७ व० वण्टयति वण्टयतः वण्टयन्ति स० वण्टयेत् वण्टयेताम् वण्टयेयुः प० वण्टयतु/वण्टयतात् वण्टयताम् वण्टयन्तु ह्य० अवण्टयत् अवण्टयताम् अवण्टयन् अ० अववण्टत् अववण्टताम् अववण्टन् प० वण्टयाञ्चकार वण्टयाञ्चक्रतुः वण्टयाञ्चक्रुः वण्टयाम्बभूव/वण्टयामास। आ० वण्ट्यात् वण्ट्यास्ताम् वण्ट्यासुः श्व० वण्टयिता वण्टयितारौ वण्टयितारः भ० वण्टयिष्यति वण्टयिष्यतः वण्टयिष्यन्ति क्रि० अवण्टयिष्यत् अवण्टयिष्यताम् अवण्टयिष्यन् १६१५. रुटण् (रुट्) रोषे ४८ व० रोटयति रोटयतः रोटयन्ति स० रोटयेत् रोटयेताम् प० रोटयतु/रोटयतात् रोटयताम् रोटयन्तु ह्य० अरोटयत् अरोटयताम् अरोटयन् अ० अरुरुटत् अरुरुटताम् अरुरुटन् ए० रोटयाञ्चकार रोटयाञ्चक्रतुः । रोटयाञ्चक्रुः रोटयाम्बभूव/रोटयामास। | आ० रोट्यात् रोट्यास्ताम् रोट्यासुः श्व० रोटयिता रोटयितारौ रोटयितार: भ० रोटयिष्यति रोटयिष्यतः रोटयिष्यन्ति क्रि० अरोटयिष्यत् अरोटयिष्यताम् अरोटयिष्यन् १६१६. शठण् (श) संस्कारगत्योः। ४९ व० शाठयति शाठयत: शाठयन्ति स० शाठयेत् शाठयेताम् शाठयेयुः प० शाठयतु/शाठयतात् शाठयताम् शाठयन्तु ह्य० अशाठयत् अशाठयताम् अशाठयन् अ० अशीशठत् अशीशठताम् अशीशठन् प० शाउयाञ्चकार शाठयाञ्चक्रतुः शाठयाञ्चक्रुः शाठयाम्बभूव/शाठयामास। आ० शाठ्यात् शाठ्यास्ताम् शाठ्यासुः श्व० शाठयिता शाठयितारौ शाठयितारः भ० शाठयिष्यति शाठयिष्यतः शाठयिष्यन्ति क्रि० अशाठयिष्यत् अशाठयिष्यताम् अशाठयिष्यन् १६१७. श्वठण (श्व) संस्कारगत्योः। ५० व० श्वाठयति श्वाठयतः श्वाठयन्ति स० श्वाठयेत् श्वाठयेताम् श्वाठयेयुः प० श्वाठयतु/श्वाठयतात् श्वाठयताम् श्वाठयन्तु ह्य० अश्वाठयत् अश्वाठयताम् अश्वाठयन् अ० अशिश्वठत् अशिश्वठताम् अशिश्वठन् प० श्वाठयाञ्चकार श्वाठयाञ्चक्रतुः श्वाठयाञ्चक्रुः श्वाठयाम्बभूव/श्वाठयामास। आ० श्वाठ्यात् श्वाठ्यास्ताम् श्वाठ्यासुः श्व० श्वाठयिता श्वाठयितारौ श्वाठयितार: भ० श्वाठयिष्यति श्वाठयिष्यतः श्वाठयिष्यन्ति क्रि० अश्वाठयिष्यत् अश्वाठयिष्यताम् अश्वाठयिष्यन् १६१८. श्वठुण (श्वण्ठ) संस्कारगत्योः। ५० व० श्वण्ठयति श्वण्ठयतः श्वण्ठयन्ति स० श्वण्ठयेत् श्वण्ठयेताम् श्वण्ठयेयुः रोटयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy