________________
458
धातुरत्नाकर प्रथम भाग
अ० अपुस्फुण्डत् अपुस्फुण्डताम् अपुस्फुण्डन् प० स्फुण्डयाञ्चकार स्फुण्डयाञ्चक्रतुः स्फुण्डयाञ्चक्रुः
स्फुण्डयाम्बभूव/स्फुण्डयामास। आ० स्फुण्ड्यात् स्फुण्ड्यास्ताम् स्फुण्ड्यासुः श्व० स्फुण्डयिता स्फुण्डयितारौ स्फुण्डयितार: भ० स्फुण्डयिष्यति स्फुण्डयिष्यतः स्फुण्डयिष्यन्ति क्रि० अस्फुण्डयिष्यत् अस्फुण्डयिष्यताम् अस्फुण्डयिष्यन्
१६२४. ओलडुण् (ओलण्ड्) उत्पेक्षे। ५७ व० ओलण्डयति ओलण्डयतः ओलण्डयन्ति स० ओलण्डयेत् ओलण्डयेताम् ओलण्डयेयुः प० ओलण्डयतु/ओलण्डयतात् ओलण्डयताम् ओलण्डयन्तु ह्य० औलण्डयत् औलण्डयताम् औलण्डयन् अ० औललण्डत् औललण्डताम् औललण्डन् प० ओलण्डयाञ्चकार ओलण्डयाञ्चक्रतुः ओलण्डयाञ्चक्रुः
ओलण्डयाम्बभूव/ओलण्डयामास। आ० ओलण्ड्यात् ओलण्ड्यास्ताम् ओलण्ड्यासुः श्व० ओलण्डयिता ओलण्डयितारौ ओलण्डयितार: भ० ओलण्डयिष्यति ओलण्डयिष्यतः ओलण्डयिष्यन्ति क्रि० औलण्डयिष्यत् औलण्डयिष्यताम् औलण्डयिष्यन्
१६२५. पीडण् (पीड्) गहने।
गहनं बाधा। ५८
क्रि० अपीडयिष्यत् अपीडयिष्यताम् अपीडयिष्यन्
१६२६. तडण (तड्) आघाते। ५९ व० ताडयति ताडयतः ताडयन्ति स० ताडयेत् ताडयेताम् ताडयेयुः प० ताडयतु/ताडयतात् ताडयताम् ताडयन्तु ह्य० अताडयत् अताडयताम् अताडयन् अ० अतीतडत् अतीतडताम् अतीतडन् प० ताडयाञ्चकार ताडयाञ्चक्रतुः ताडयाञ्चक्रुः
ताडयाम्बभूव/ताडयामास। आ० ताड्यात् ताड्यास्ताम् ताड्यासुः श्व० ताडयिता ताडयितारौ ताडयितारः भ० ताडयिष्यति ताडयिष्यतः ताडयिष्यन्ति क्रि० अताडयिष्यत् अताडयिष्यताम् अताडयिष्यन्
१६२७. खडण् (खड्) भेदे। ६० व० खाडयति खाडयतः खाडयन्ति स० खाडयेत् खाडयेताम् खाडयेयुः प० खाडयतु/खाडयतात् खाडयताम् खाडयन्तु ह्य० अखाडयत् अखाडयताम् अखाडयन् अ० अचीखडत् अचीखडताम् अचीखडन् प० खाडयाञ्चकार खाडयाञ्चक्रतुः खाडयाञ्चक्रुः
खाडयाम्बभूव/खाडयामास। आ० खाड्यात् खाड्यास्ताम् खाड्यासुः श्व० खाडयिता खाडयितारौ खाडयितार: भ० खाडयिष्यति खाडयिष्यतः खाडयिष्यन्ति क्रि० अखाडयिष्यत् अखाडयिष्यताम् अखाडयिष्यन्
१६२८. खडुण् (खण्ड्) भेदे। ६१ व० खण्डयति खण्डयतः खण्डयन्ति स० खण्डयेत् खण्डयेताम् खण्डयेयुः प० खण्डयतु/खण्डयतात् खण्डयताम् खण्डयन्तु ह्य० अखण्डयत् अखण्डयताम् अखण्डयन् अ० अचखण्डत् अचखण्डताम् अचखण्डन् प० खण्डयाञ्चकार खण्डयाञ्चक्रतुः खण्डयाञ्चक्रुः
पीडयन्ति
पीडयेयुः
व० पीडयति पीडयतः स० पीडयेत् पीडयेताम् प० पीडयतु/पीडयतात् पीडयताम् ह्य० अपीडयत् अपीडयताम् अ० अपिपीडत् अपिपीडताम्
अपीपिडत् अपीपिडताम् प० पीडयाञ्चकार पीडयाञ्चक्रतुः
पीडयाम्बभूव/पीडयामास। आ० पीड्यात् पीड्यास्ताम् श्व० पीडयिता पीडयितारौ भ० पीडयिष्यति पीडयिष्यतः
पीडयन्तु अपीडयन् अपिपीडन् अपीपिडन्, इ० पीडयाञ्चक्रुः
पीड्यासुः पीडयितार: पीडयिष्यन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org