SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ चुरादिगण 451 माासुः प० गाजयतु/गाजयतात् गाजयताम् गाजयन्तु ह्य० अगाजयत् अगाजयताम् अगाजयन् अ० अजीगजत् अजीगजताम् अजीगजन् प० गाजयाञ्चकार गाजयाञ्चक्रतुः गाजयाञ्चक्रुः आ० गाज्यात् गाज्यास्ताम् गाज्यासुः श्व० गाजयिता गाजयितारौ गाजयितारः भ० गाजयिष्यति गाजयिष्यतः गाजयिष्यन्ति क्रि० अगाजयिष्यत् अगाजयिष्यताम अगाजयिष्यन १५८८. मार्जण् (मा) शब्दे। २१ व० मार्जयति मार्जयतः मार्जयन्ति स० मार्जयेत् मार्जयेताम् मार्जयेयुः प० मार्जयतु/तात् मार्जयताम् मार्जयन्तु ह्य० अमार्जयत् अमार्जयताम् अमार्जयन् अ० अममार्जत् अममार्जताम् अममार्जन प० मार्जयाञ्चकार मार्जयाञ्चक्रतुः मार्जयाञ्चक्रुः आ० माात् माास्ताम् श्व० मार्जयिता मार्जयितारौ मार्जयितार: भ० मार्जयिष्यति मार्जयिष्यतः मार्जयिष्यन्ति क्रि० अमार्जयिष्यत् अमार्जयिष्यताम् अमार्जयिष्यन् १५८९. तिजण् (तिज्) निशाने। २२ व० तेजयति तेजयतः तेजयन्ति स० तेजयेत् प० तेजयतु/तेजयतात् तेजयताम् तेजयन्तु ह्य० अतेजयत् अतेजयताम् अतेजयन् अ० अतीतिजत् अतीतिजताम् अतीतिजन् प० तेजयाञ्चकार तेजयाञ्चक्रतुः तेजयाञ्चक्रुः आ० तेज्यात् तेज्यास्ताम् ० तेजयिता तेजथितारौ तेजयितारः भ० तेजयिष्यति तेजयिष्यतः तेजयिष्यन्ति क्रि० अतेजयिष्यत् अतेजयिष्यताम अतेजयिष्यन् १५९०. वजण (वज्) मार्वणसंस्कारगत्योः। मार्वणो बाणस्तस्य संस्कारे गतौ च। २३ व० वाजयति वाजयतः वाजयन्ति स० वाजयेत् वाजयेताम् वाजयेयुः प० वाजयतु/वाजयतात् वाजयताम् वाजयन्तु ह्य० अवाजयत् अवाजयताम् अवाजयन् अ० अवीवजत् अवीवजताम् अवीवजन् प० वाजयाञ्चकार वाजयाञ्चक्रतुः वाजयाञ्चक्रुः आ० वाज्यात् वाज्यास्ताम् वाज्यासुः व० वाजयिता वाजयितारौ वाजयितारः भ० वाजयिष्यति वाजयिष्यतः वाजयिष्यन्ति क्रि० अवाजयिष्यत् अवाजयिष्यताम् अवाजयिष्यन् १५९१. व्रजण (व्रज) मार्गणसंस्कारगत्योः। मार्गणो बाणस्तस्य संस्कारे गतौ च। २३ व० वाजयति वाजयतः व्राजयन्ति स० वाजयेत् व्राजयेताम् व्राजयेयुः प० वाजयतु व्राजयतात् वाजयताम् वाजयन्तु ह्य० अव्राजयत् अव्राजयताम् अवाजयन् अ० अविव्रजत् अविव्रजताम् अविव्रजन् प० वाजयाञ्चकार वाजयाञ्चक्रतुः व्राजयाञ्चक्रुः वाजयाम्बभूव/वाजयामास। आ० व्राज्यात् व्राज्यास्ताम् व्राज्यासुः श्व० वाजयिता वाजयितारौ वाजयितार: भ० वाजयिष्यति वाजयिष्यतः व्राजयिष्यन्ति क्रि० अव्राजयिष्यत् अवाजयिष्यताम् अवाजयिष्यन् १५९२. रुजण् (रुज्) हिंसायाम्। २५ व० रोजयति रोजयतः रोजयन्ति स० रोजयेत् रोजयेताम् रोजयेयुः प० रोजयतु/रोजयतात् रोजयताम् ह्य० अरोजयत् अरोजयताम् अरोजयन् अ० अरुरुजत् अरुरुजताम् अरुरुजन् प० रोजयाञ्चकार रोजयाञ्चक्रतुः रोजयाञ्चक्रुः रोजयाम्बभूव/रोजयामास आ० रोज्यात् रोज्यास्ताम् तेजयेताम् तेजयेयुः तेज्यासुः रोजयन्तु रोज्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy