SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ 450 स० [तुञ्जयेत् तुञ्जये: तुञ्जयेयम् प० तुञ्जयतु तुञ्जयतात् तुञ्जयताम् तुञ्जय/तुञ्जयतात् तुञ्जयतम् तुञ्जयाव तुञ्जयानि ह्य० अतुञ्जयत् अतुञ्जयताम् अतुञ्जयः अतुञ्जयतम् अतुञ्जयम् अतुञ्जयाव अ० अतुतुञ्जत् अतुतुञ्जताम् अतुतुञ्जः अतुतुञ्जतम् अतुतुञ्जम् अतुतुञ्जाव प० तुञ्जयाञ्चकार तुञ्जयाञ्चकर्थ तुञ्जयाञ्चक्रतुः तुञ्जयाञ्चक्रथुः तुञ्जयाञ्चकार/कर तुञ्जयाञ्चकृव तुञ्जयाम्बभूव/तुञ्जयामास । आ० तुञ्ज्यात् तुञ्ज्या: तुज्यासम् श्व० तुञ्जयिता तुञ्जयेताम् तुञ्जतम् तुञ्जयेव व० पिञ्जयति स० [पिञ्जयेत् तुज्यास्ताम् तुज्यास्तम् तुञ्जयितासि तुञ्जयितास्थः तुञ्जयितास्मि तुञ्जयितास्वः Jain Education International तुज्यास्व तुञ्जयितारौ तुञ्जयेयुः तुञ्जयेत तुञ्जयेम भ० तुञ्जयिष्यति तुञ्जयिष्यतः तुञ्जयिष्यसि तुञ्जयिष्यथः तुञ्जयिष्यामि तुञ्जयिष्यावः तुञ्जयिष्यामः क्रि० अतुञ्जयिष्यत् अतुञ्जयिष्यताम् अतुञ्जयिष्यन् अतुञ्जयिष्यः अतुञ्जयिष्यतम् अतुञ्जयिष्यत अतुञ्जयिष्यम् अतुञ्जयिष्याव अतुञ्जयिष्याम १५८४. पिजुण् (पिञ्ज्) हिसाबलदाननिकेतनेषु। निकेतनं गृहम्। १७ पिञ्जयतः पिञ्जयेताम् तुञ्जयन्तु तुञ्जयत तुञ्जयाम अतुञ्जयन् अतुञ्जयत अतुञ्जयाम अतुतुञ्जन् अतुतुञ्जत अतुतुञ्जाम तुञ्जयाञ्चक्रुः तुञ्जयाञ्चक्र तुञ्जयाञ्चकृम तुज्यासुः तुज्यास्त तुज्यास्म तुञ्जयितार: तुञ्जयितास्थ तुञ्जयितास्मः तुञ्जयिष्यन्ति तुञ्जयिष्यथ पिञ्जयन्ति पिञ्जयेयुः प० पिञ्जयतु/तात् ० अपिञ्जयत् अ० अपिपिञ्जत् प० पिञ्जयाञ्चकार पिञ्जयाञ्चक्रतुः पिञ्जयाञ्चक्रुः आ० पिञ्ज्यात् पिञ्ज्यास्ताम् पिञ्ज्यासुः श्व० पिञ्जयिता पिञ्जयितारौ पिञ्जयितार: भ० पिञ्जयिष्यति पिञ्जयिष्यतः पिञ्जयिष्यन्ति क्रि० अपिञ्जयिष्यत् अपिञ्जयिष्यताम् अपिञ्जयिष्यन् १५८५. क्षजुण् (क्ष) कृच्छ्रजीवने । १८ व० क्षञ्जयति ० क्षञ्जयेत् प० क्षञ्जयतु /तात् ह्य० अक्षञ्जयत् अ० अचक्षञ्जत् प० क्षञ्जयाञ्चकार आ० क्षञ्ज्यात् श्व० क्षञ्जयिता भ० क्षञ्जयिष्यति क्रि० अक्षञ्जयिष्यत् व० पूजयति ० पूजयेत् १५८६. पूजण् (पूज्) पूजायाम् । १९ प० पूजयाञ्चकार आ० पूज्यात् श्व० पूजयिता धातुरत्नाकर प्रथम भाग पिञ्जयताम् पिञ्जयन्तु अपिञ्जयताम् अपिञ्जयन् अपिपिञ्जताम् अपिपिञ्जन् भ० पूजयिष्यति क्रि० अपूजयिष्यत् क्षञ्जयतः क्षञ्जयन्ति क्षञ्जयेताम् क्षञ्जयेयुः क्षञ्जयताम् क्षञ्जयन्तु अक्षञ्जयताम् अक्षञ्जयन् अचक्षञ्जताम् अचक्षञ्जन् क्षञ्जयाञ्चक्रतुः क्षञ्जयाञ्चक्रुः क्षञ्ज्यास्ताम् क्षञ्ज्यासुः क्षञ्जयितारौ क्षञ्जयितारः क्षञ्जयिष्यतः क्षञ्जयिष्यन्ति व० गाजयति ० गाज अक्षञ्जयिष्यताम् अक्षञ्जयिष्यन् जम् प० पूजयतु / पूजयतात् पूजयताम् ह्य० अपूजयत् अ० अपुपूजत् For Private & Personal Use Only पूजयन्ति पूजयेयुः पूजयन्तु अपूजयन् अजन् पूजयाञ्चक्रुः पूज्यासुः पूजयितार: पूजयिष्यन्ति पूजयिष्यताम् अपूजयिष्यन् पूजयतः अपूजयताम् अपुपूजताम् १५८७. गजण् (गज्) शब्दे । २० गाजयतः पूजयाञ्चक्रतुः पूज्यास्ताम् पूजयितारौ पूजयिष्यतः जम् गाजयन्ति गाजयेयुः www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy