SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ चुरादिगण 449 और्जयतम् और्जिजन् भ० पिच्चयिष्यति पिच्चयिष्यतः पिच्चयिष्यन्ति क्रि० अपिच्चयिष्यत् अपिच्चयिष्यताम् अपिच्चयिष्यन् १५८०. पचुण (पञ्च्) विस्तारे। १३ व० प्रपञ्चयति प्रपञ्चयतः प्रपञ्चयन्ति स० प्रपञ्चयेत् प्रपञ्चयेताम् प्रपञ्चयेयुः प० प्रपञ्चयतु/प्रपञ्चयतात् प्रपञ्चयताम् प्रपञ्चयन्तु ह्य० प्रापञ्चयत् प्रापञ्चयताम् प्रापञ्चयन् अ० प्रापपञ्चत् प्रापपञ्चताम् प्रापपञ्चन् प० प्रपञ्चयाञ्चकार प्रपञ्चयाञ्चक्रतुः प्रपञ्चयाञ्चक्रुः आ० प्रपञ्च्यात् प्रपञ्च्यास्ताम् प्रपञ्च्यासुः श्व० प्रपञ्चयिता प्रपञ्चयितारौ प्रपञ्चयितारः भ० प्रपञ्चयिष्यति प्रपञ्चयिष्यतः प्रपञ्चयिष्यन्ति क्रि० अप्रपञ्चयिष्यत् अप्रपञ्चयिष्यताम् अप्रपञ्चयिष्यन् . १५८१. म्लेच्छण् (म्लेच्छ्) म्लेच्छने। म्लेच्छनमव्यक्ता वाक्। १४ व० म्लेच्छयति म्लेच्छयतः म्लेच्छयन्ति स० म्लेच्छयेत् म्लेच्छयेताम् म्लेच्छयेयुः प० म्लेच्छयतु/म्लेच्छयतात् म्लेच्छयताम् म्लेच्छयन्तु ह्य० अम्लेच्छयत् अम्लेच्छयताम अम्लेच्छयन् अ० अमिम्लेच्छत् अमिम्लेच्छताम् अमिम्लेच्छन् प० म्लेच्छयाञ्चकार म्लेच्छयाञ्चक्रतुः म्लेच्छयाञ्चक्रुः आ० म्लेच्छ्यात् म्लेच्छयास्ताम् । म्लेच्छयासुः श्व० म्लेच्छयिता म्लेच्छयितारौ म्लेच्छयितारः भ० म्लेच्छयिष्यति म्लेच्छयिष्यतः म्लेच्छयिष्यन्ति क्रि० अम्लेच्छयिष्यत् अम्लेच्छयिष्यताम् अम्लेच्छयिष्यन् ___अथ जान्ता एकादश। १५८२. ऊर्जण् (क) बलप्राणनयोः। प्राणनं जीवनम्। १५ व० ऊर्जयति ऊर्जयत: ऊर्जयन्ति ऊर्जयसि ऊर्जयथः ऊर्जयथ ऊर्जयामि ऊर्जयाव: ऊर्जयामः स० ऊर्जयेत् ऊर्जयेताम् ऊर्जये: ऊर्जयेतम् ऊर्जयेत ऊर्जयेयम् ऊर्जयेव ऊर्जयेम | प० ऊर्जयतु/ऊर्जयतात् ऊर्जयताम् ऊर्जयन्तु ऊर्जय/ऊर्जयतात् ऊर्जयतम् ऊर्जयत ऊर्जयाणि ऊर्जयाव ऊर्जयाम ह्य० और्जयत् और्जयताम् और्जयन् और्जयः और्जयत और्जयम् और्जयाव और्जयाम अ० और्जिजत और्जिजताम् और्जिजः और्जिजतम् और्जिजत आर्जिजम् और्जिजाव और्जिजाम ऊर्जयाञ्चक्रतुः ऊर्जयाञ्चक्रुः ऊर्जयाञ्चकर्थ ऊर्जयाञ्चक्रथुः ऊर्जयाञ्चक्र ऊर्जयाञ्चकार/कर ऊर्जयाञ्चकृव ऊर्जयाञ्चकृम ऊर्जयाम्बभूव/ऊर्जयामास। आ० ऊर्ध्यात् ऊर्यास्ताम् ऊर्ध्यासुः ऊाः ऊर्ध्यास्तम् ऊयास्त ऊासम् ऊास्व ऊयास्म श्व० ऊर्जयिता ऊर्जयितारौ ऊर्जयितार: ऊर्जयितासि ऊर्जयितास्थः ऊर्जयितास्थ ऊर्जयितास्मि ऊर्जयितास्व: ऊर्जयितास्मः भ० ऊर्जयिष्यति ऊर्जयिष्यतः ऊर्जयिष्यन्ति ऊर्जयिष्यसि ऊर्जयिष्यथ: ऊर्जयिष्यथ ऊर्जयिष्यामि ऊर्जयिष्याव: ऊर्जयिष्यामः क्रि० और्जयिष्यत् और्जयिष्यताम् और्जयिष्यन् और्जयिष्यः और्जयिष्यतम् और्जयिष्यत और्जयिष्यम् और्जयिष्याव और्जयिष्याम १५८३. तुजुण (तुज्) हिंसाबलदाननिकेतनेषु। निकेतनं गृहम्। १६ व० तुञ्जयति तुञ्जयतः तुञ्जयन्ति तुञ्जयसि तुञ्जयथः तुञ्जयथ तुञ्जयामि तुञ्जयावः तुञ्जयाम: ऊर्जयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy