SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ 452 धातुरत्नाकर प्रथम भाग चोट्यासुः श्व० रोजयिता रोजयितारौ रोजयितारः भ० रोजयिष्यति रोजयिष्यतः रोजयिष्यन्ति क्रि० अरोजयिष्यत् अरोजयिष्यताम् अरोजयिष्यन् अथ टान्तास्त्रयोविंशतिः। १५९३. नटण् (नट्) अवस्यन्दने। २६ व० नाटयति नाटयतः नाटयन्ति स० नाटयेत् नाटयेताम् नाटयेयुः प० नाटयतु/नाटयतात् नाटयताम् नाटयन्तु ह्य० अनाटयत् अनाटयताम् अनाटयन् अ० अनीनटत् अनीनटताम् अनीनटन् प० नाटयाञ्चकार नाटयाशक्रतुः नाटयाञ्चक्रुः नाटयाम्बभूव/नाटयामास। आ० नाट्यात् नाट्यास्ताम् नाट्यासुः श्व० नाटयिता नाटयितारौ नाटयितारः भ० नाटयिष्यति नाटयिष्यतः नाटयिष्यन्ति क्रि० अनाटयिष्यत् अनाटयिष्यताम् अनाटयिष्यन् १५९४. तुटण् (तुट्) छेदने। २७ व० तोटयति तोटयतः तोटयन्ति स० तोटयेत् तोटयेताम् तोटयेयुः प० तोटयतु/तोटयतात् तोटयताम् । तोटयन्तु ह्य० अतोटयत् अतोटयताम् अतोटयन् अ० अतुतुटत् अतुतुटताम् अतुतुटन् प० तोटयाञ्चकार तोटयाञ्चक्रतुः तोटयाञ्चक्रुः तोटयाम्बभूव/तोटयामास। आ० तोट्यात् तोट्यास्ताम् तोट्यासुः श्व० तोटयिता तोटयितारौ तोटयितारः भ० तोटयिष्यति तोटयिष्यतः तोटयिष्यन्ति क्रि० अतोटयिष्यत् अतोटयिष्यताम् अतोटयिष्यन् १५९५. चुटण (चुट्) छेदने। २८ व० चोटयति चोटयतः चोटयन्ति स० चोटयेत् चोटयेताम् प० चोटयतु/चोटयतात् चोटयताम् चोटयन्तु ह्य०. अचोटयत् अचोटयताम् अचोटयन् अ० अचुचुटत् अचुचुटताम् अचुचुटन् प० चोटयाञ्चकार चोटयाञ्चक्रतुः चोटयाञ्चक्रुः ___ चोटयाम्बभूव/चोटयामास। आ० चोट्यात् चोट्यास्ताम् श्व० चोटयिता चोटयितारी चोटयितारः भ० चोटयिष्यति चोटयिष्यतः चोटयिष्यन्ति क्रि० अचोटयिष्यत् अचोटयिष्यताम् अचोटयिष्यन् १५९६. चुटुण् (चुण्ट्) छेदने। २९ व० चुण्टयति चुण्टयतः चुण्टयन्ति स० चुण्टयेत् चुण्टयेताम् चुण्टयेयुः प० चुण्टयतु/तात् चुण्टयताम् चुण्टयन्तु ह्य० अचुण्टयत् अचुण्टयताम् अचुण्टयन् अ० अचुचुण्टत् अचुचुण्टताम् अचुचुण्टन् प० चुण्टयाञ्चकार चुण्टयाञ्चक्रतुः चुण्टयाञ्चक्रुः चुण्टयाम्बभूव/चुण्टयामास। आ० चुण्ट्यात् चुण्ट्यास्ताम् चुण्ट्यासुः श्व० चुण्टयिता चुण्टयितारौ चुण्टयितार: भ० चुण्टयिष्यति चुण्टयिष्यतः चुण्टयिष्यन्ति क्रि० अचुण्टयिष्यत् अचुण्टयिष्यताम् अचुण्टयिष्यन् १५९७. छुटण् (छुट्) छेदने। ३० व० छोटयति छोटयतः छोटयन्ति स० छोटयेत् छोटयेताम् छोटयेयुः प० छोटयतु/छोटयतात् छोटयताम् ह्य० अच्छोटयत् अच्छोटयताम् अच्छोटयन् अ० अचुच्छुटत् अचुच्छुटताम् अचुच्छुटन् प० छोटयाञ्चकार छोटयाञ्चक्रतुः छोटयाञ्चक्रुः ____ छोटयाम्बभूव/छोटयामास। आ० छोट्यात् छोट्यास्ताम् श्व० छोटयिता छोटयितारौ छोटयितार: भ० छोटयिष्यति छोटयिष्यतः छोटयिष्यन्ति क्रि० अच्छोटयिष्यत् अच्छोटयिष्यताम् अच्छोटयिष्यन् छोटयन्तु छोट्यासुः चोटयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy