SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ 436 धातुरत्नाकर प्रथम भाग जान जर भृणीयु: पपरतुः प० शशार शशरतुः शशरु: श्व० बरिता बरितारौ बरितारः शशार शश्रतुः शश्रुः, इत्यादि। बरीता बरीतारौ बरीतारः, इत्यादि। आ० शीर्यात् शीर्यास्ताम् शीर्यासुः भ० बरिष्यति बरिष्यतः बरिष्यन्ति श्व० शरिता शरितारौ शरितारः बरीष्यति बरीष्यतः बरीष्यन्ति, इत्यादि शरीता शरीतारौ शरीतारः, इत्यादि। क्रि० अबरिष्यत् अबरिष्यताम् अबरिष्यन् भ० शरिष्यति शरिष्यतः शरिष्यन्ति अबरीष्यत् अबरीष्यताम् अबरीष्यन्, इ० शरीष्यति शरीष्यतः शरीष्यन्ति, इ० १५३४. भृश् (भ) भर्जने च। क्रि० अशरिष्यत् अशरिष्यताम् अशरिष्यन् चकाराद्भरणे भर्जनं पाकः। २७ अशरीष्यत् अशरीष्यताम् अशरीष्यन्, इ० व० भृणाति भृणीतः भृणन्ति १५३२. पृश् (प) पालनपूरणयोः। २५ स० भृणीयात् भृणीयाताम् व० पृणाति पृणीतः पृणन्ति प० भृणातु/भृणीतात् भृणीताम् भृणन्तु स० पृणीयात् पृणीयाताम् पृणीयुः ह्य० अभृणात् अभृणीताम् अभृणन् प० पृणातु/पृणीतात् पृणीताम् पृणन्तु अ० अभारीत् अभारिष्टाम् अभारिषुः ह्य० अपृणात् अपृणीताम् अपृणन् प० बभार बभरतुः बभरु: अ० अपारीत् अपारिष्टाम् अपारिषुः आ० भूर्यात् भूर्यास्ताम् भूर्यासुः प० पपार पपरुः श्व० भरिता भरितारौ भरितारः पपार पप्रतुः पपुः, इत्यादि। भरीता भरीतारौ भरीतारः, इत्यादि। आ० पूर्यात् पूर्यास्ताम् पूर्यासुः भ० भसिष्यति भरिष्यतः भरिष्यन्ति श्व० परिता परितारौ परितारः भरीष्यति भरीष्यतः भरीष्यन्ति, इत्यादि परीता परीतारौ परीतारः, इत्यादि। | क्रि० अभरिष्यत . अभरिष्यताम अभरिष्यन भ० परिष्यति परिष्यतः परिष्यन्ति अभरीष्यत् अभरीष्यताम् अभरीष्यन्, इ० परीष्यति परीष्यतः परीष्यन्ति, इत्यादि १५३५. दृश् (द) विदारणे। २८ क्रि० अपरिष्यत् अपरिष्यताम् अपरिष्यन् व० दृणाति . दृणीतः दृणन्ति अपरीष्यत् अपरीष्यताम् अपरीष्यन्, इ० दृणीयाताम् दृणीयुः १५३३. वृश् (ब) भरणे। वरणे इत्यन्ये। २६ प० दृणातु/दृणीतात् दृणीताम् दृणन्तु व० बृणाति बृणीतः बृणन्ति ह्य० अदृणात् अदृणीताम् अदृणन् स० बृणीयात् बृणीयाताम् बृणीयुः अ० अदारीत् अदारिष्टाम् अदारिषुः प० बृणातु/बृणीतात् बृणीताम् बृणन्तु प० ददार ददरतुः ददरु: ह्य० अबृणात् अबृणीताम् अबृणन् ददार ददुः, इत्यादि। अ० अबारीत् अबारिष्टाम् अबारिषुः आ० दीर्यात् दीर्यास्ताम् दीर्यासुः प० बबार बबरुः श्व० दरिता दरितारौ दरितारः आ० बूर्यात् बूर्यास्ताम् बूर्यासुः दरीता दरीतारौ दरीतारः, इत्यादि। दद्रतुः बबरतुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy