SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ क्रयादिगण अ० अव्लषीत् प० विव्लाय आ० व्लीयात् श्व० व्लेता भ० व्लेष्यति क्रि० अव्लेष्यत् व० ल्विनाति विनीतः स० विनीयात् विनीयाताम् प० ल्विनातु/ल्विनीतात् ल्विनीताम् ह्य० अल्विनात् अल्विनीताम् अ० अल्वैषीत् प० लिल्वाय आ० ल्वीयात् श्व० ल्वेता भ० ल्वेष्यति क्रि० अल्वेष्यत् अष्टाम् विव्लियतुः व्लीयास्ताम् व्लेतारौ व्लेष्यतः अलेष्यताम् १५२८. ल्वींश् (ल्वी) गतौ । २१ आ० प्लीयात् श्व० प्लेता ह्य० अप्लिनात् अ० अप्लैषीत् प० पिप्लाय व० प्लिनाति प्लिनीत: स० प्लिनीयात् प्लिनीयाताम् प० प्लिनातु/प्लिनीतात् प्लिनीताम् अप्लिनीताम् अप्लैष्टाम् पिप्लियतुः ० कृणाति अष्टाम् लिल्वियतुः वीयास्ताम् भ० प्लेष्यति क्रि० अप्लेष्यत् ल्वेतारौ ल्वेष्यतः अव्लैषुः विव्लियुः Jain Education International व्लीयासुः व्लेतारः व्लेष्यन्ति अल्वेष्यताम् १५२८- २. प्लीश् (प्ली) गतौ । श्लेषणे इत्येके पठन्ति । अव्लेष्यन् ल्विनन्ति विनीयुः ल्विनन्तु अल्विनन् अल्वैषुः लिल्वियुः ल्वीयासुः ल्वेतारः ल्वेष्यन्ति अल्वेष्यन् प्यास्ताम् प्लेतारौ प्लेष्यतः अप्लेष्यताम् ॥ अथ ऋदन्ता एकादश सेट् || १५२९. कृश् (कृ) हिंसायाम्। २२ कृणीत कृणन्ति प्लिनन्ति प्लिनीयुः प्लिनन्तु अप्लिनन् अप्लैषुः पिप्लियुः प्लीयासुः प्लेतारः प्लेष्यन्ति अप्लेष्यन् ० कृणीयात् कृणीयाताम् प० कृणातु / कृणीतात् कृणीताम् ह्य० अकृणात् अ० अकारीत् प० चकार आ० कीर्यात् श्व० करिता करीता भ० करिष्यति करीष्यति क्रि० अकरिष्यत् अकरीष्यत् व० मृणाति ० मृणीयात् प० मृणातु / मृणीतात् ह्य० अमृणात् अ० अमात् प० ममार आ० मूर्यात् श्व० मरिता मरीता भ० मरिष्यति मरीष्यति क्रि० अमरिष्यत् अमष्यत् ० शृण ० शृणीयात् प० शृणातु / शृणीतात् अकृणीतम् अकारिष्टाम् ह्य० अशृणात् अ० अशारीत् चकरतुः कीर्यास्ताम् करतारौ करीतारौ करिष्यतः करीष्यतः अकरिष्यताम् अष्यताम् १५३०. मृश् (म्) हिंसायाम् । २३ For Private & Personal Use Only मृणीत: मृणीयाताम् मृणीताम् मृणीतम् अमारिष्टाम् ममरतुः मूर्यास्ताम् मरितारौ मरीतारौ मरिष्यतः मरीष्यतः कृणीयुः कृणन्तु अकृनन् अकारिषुः चकरुः कीर्यासुः करतारः शृणीत: शृणीयाताम् शृणीताम् अशृणीताम् शारिष्टाम् करतारः, इत्यादि । करिष्यन्ति करीष्यन्ति, इ० अकरिष्यन् अकरीष्यन्, इ० अमरिष्यताम् अमरीष्यताम् १५३१. शृश् (श्) हिंसायाम् । २४ मृणन्ति मृणीयुः मृणन्तु अमृणन् अमारिषुः ममरुः मूर्यासुः मरितारः 435 मतारः, इत्यादि । मरिष्यन्ति मरीष्यन्ति, इत्यादि अमरिष्यन् अमरीष्यन्, इ० शृणन्ति शृणीयुः शृणन्तु अशृणन् अशारिषुः www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy