SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ 434 व० वृणीते स० वृणीत प० वृणीताम् ० अवृणीत अ० अवरिष्ट अवरीष्ट अवृष्ट प० ववरे आ० वरिषीष्ट वृर्षीष्ट श्व० वरिता वरीता भ० वरिष्यते वरीष्यते क्रि० अवरिष्यत अवष्यत् वृणाते वृणीयाताम् वृणाताम् अवृणाताम् अवरिषाताम् अवरीषाताम् अवृर्षाताम् ववराते ह्य० अजिनात् अ० अज्यासीत् प० जिज्यौ आ० जीयात् श्व० ज्याता भ० ज्यास्यति क्रि० अज्यास्यत् वरिषीयास्ताम् वृर्षीयास्ताम् वरितारौ वतारौ वरिष्येते वरीष्येते व० जिनाति जिनीत: स० [जिनीयात् जिनीयाताम् प० जिनातु/जिनीतात् जिनीताम् अजिनीताम् अज्यासिष्टाम् Jain Education International वृणते वृणीरन् वृणताम अवृणत अवरिषत् अवरीषत, इत्यादि अवृत, इत्यादि । ववतिरे अवरिष्येताम् अवरीष्येताम् अथ परस्मैपदिष्वादन्तोऽनिट् च । १५२४. ज्यांश् (ज्या) हानौ । १७ ॥वयोहानावित्येके । वरिषीरन् वृर्षीरन्, इत्यादि । वरितारः वतारः, इत्यादि । वरिष्यन्ते वरीष्यन्ते, इत्यादि अवरिष्यन्त अवरीष्यन्त, इ० जिनन्ति जिनीयुः जिनन्तु अजिणन् अज्यासिषुः जिज्यु: जीयासुः ज्यातार: ज्यास्यन्ति जिज्यतुः जीयास्ताम् ज्यातारौ ज्यास्यतः अज्यास्यताम् अज्यास्यन् अथेदन्ताश्चत्त्वारोऽनिटश्च । १५२५. रीशू (री) गतिरेषणयोः । रेषणं हिंसा । १८ व० रिणाति रिणीत: रिणन्ति स० रिणीयात् रिणीयाताम् प० रिणातु/रिणीतात् रिणीताम् अरिणीताम् अष्टम् रिर्यतुः रीयास्ताम् रेतारौ रेष्यतः ह्य० अरिणात् अ० अरैषीत् प० रिराय ह्य० अलिनात् अ० अलैषीत् आ० यात् श्व० रेता भ० रेष्यति अरेष्यताम् अरेष्यन् क्रि० अरेष्यत् योsनेकस्वरस्येति यत्वस्य बहिरङ्गत्त्वेन भ्वादेरिति दीर्घमन्तरङ्ग प्रत्यसिद्धत्वात्पूर्वस्य दीर्घाभावे, रिर्यतुः । १५२६. लींश् (ली) श्लेषणे । १९ व० लिनाति लिनीतः स० लिनीयात् लिनीयाताम् प० लिनातु/लिनीतात् लिनीताम् अलिनीता अष्टाम् अलासिष्टाम् लिल्यतुः लिल्यिव अलासीत् प० लिलाय / ललौ लौ आ० लीयात् श्व० लाता लेता भ० लेष्यति लास्यति क्रि० अलेष्यत् अलास्यत् धातुरत्नाकर प्रथम भाग रिणीयुः रिणन्तु अरिणन् अरैषुः व० व्लिनाति व्लिनीतः ० व्लिनीयात् व्लिनीयाताम् प० व्लिनातु/व्लिनीतात् व्लिनीताम् अलिनात् अलिनीताम् For Private & Personal Use Only रिर्युः रीयासुः रेतारः रेष्यन्ति लिनन्ति लिनीयुः लिनन्तु अलिनन् अलैषुः अलासिषुः, इ० लिल्युः लिलियम लीयासुः लातार: लेतारः, इत्यादि । लेष्यन्ति लीयास्ताम् लातारौ तारौ लेष्यतः लास्यतः अष्यताम् अलास्यताम् १५२७. क्लींश् (व्ली) वरणे । २० लास्यन्ति, इत्यादि अलेष्यन् अलास्यन्, इत्यादि व्लिनन्ति व्लिनीयुः व्लिनन्तु अव्लिनन् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy