SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ क्रयादिगण 437 गणीत: जृणन्तु गरिष्यतः भ० दरिष्यति दरिष्यतः दरिष्यन्ति दरीष्यति दरीष्यतः दरीष्यन्ति, इत्यादि क्रि० अदरिष्यत् अदरिष्यताम् अदरिष्यन् अदरीष्यत् अदरीष्यताम् अदरीष्यन्, इ० १५३६. जश् (ज) वयोहानौ। २९ व० जृणाति जृणीतः ऋणन्ति स० जृणीयात् जृणीयाताम् ऋणीयुः प० तृणातु/जृणीतात् तृणीताम् ह्य० अजृणात् अजृणीताम् अजृणन् अ० अजारीत् अजारिष्टाम् अजारिषुः अजरत् अजरताम् अजरन्, इत्यादि। प० जजार/जजरतुः जेरतुः ज्जरु: आ० जीर्यात् जीर्यास्ताम् जीर्यासुः श्व० जरिता जरितारौ जरितारः जरीता जरीतारौ जरीतारः, इत्यादि। भ० जरिष्यति जरिष्यतः जरिष्यन्ति जरीष्यति जरीष्यतः जरीष्यन्ति, इत्यादि क्रि० अजरिष्यत् अजरिष्यताम् अजरिष्यन् अजरीष्यत् अजरीष्यताम् अजरीष्यन्, इ० _१५३७. नृश् (न) नये। ३० व० नृणाति नृणीतः नृणन्ति स० नृणीयात् नृणीयाताम् नृणीयुः प० नृणातु/नृणीतात् नृणीताम् । नृणन्तु ह्य० अनृणात् अनृणीताम् अनृणन् अ० अनारीत् अनारिष्टाम् अनारिषुः प० ननार ननरतुः ननरुः आ० नीर्यात् श्व० नरिता नरितारौ नरितारः नरीता नरीतारौ नरीतारः, इत्यादि। भ० नरिष्यति नरिष्यन्ति नरीष्यति नरीष्यतः नरीष्यन्ति, इत्यादि क्रि० अनरिष्यत् अनरिष्यताम् अनरिष्यन् अनरीष्यत् अनरीष्यताम् अनरीष्यन, इ० १५३९. गृश् (ग) शब्दे। ३१ व० गृणाति गृणन्ति स० गृणीयात् गृणीयाताम् गृणीयु: प० गृणातु/गृणीतात् गृणीताम् गृणन्तु ह्य० अगृणात् अगृणीताम् अगृणन् अ० अगारीत् अगारिष्टाम् अगारिषुः प० जगार जगरतुः जगरुः आ० गीर्यात् गीर्यास्ताम् गीर्यासुः श्व० गरिता गरितारौ गरितारः गरीता गरीतारौ गरीतारः, इत्यादि। भ० गरिष्यति गरिष्यन्ति गरीष्यति गरीष्यतः गरीष्यन्ति, इत्यादि क्रि० अगरिष्यत् अगरिष्यताम् अगरिष्यन् अगरीष्यत् अगरीष्यताम् अगरीष्यन, इ० १५३९. ऋश् (ऋ) गतौ। ३२ व० ऋणाति ऋणीतः ऋणन्ति स० ऋणीयात् ऋणीयाताम् ऋणीयुः प० ऋणातु/ऋणीतात् ऋणीताम् ऋणन्तु ह्य० आर्णात् आर्णीताम् आर्णन् अ० आरीत् आरिष्टाम् आरिषुः प० आर आरतुः आरुः यद्यपि गुरुर्नाम्येति सूत्रवृत्तौ श्रीमद्गिः हेमचन्द्रसूरीश्वरैः, इडस्तु व्यपदेशिवद्भावद्भवति। अयाञ्चक्र इत्यभ्यधायि तदनुसारेणात्रापि अयाचक्रे इत्यादिना भवितव्यम्, तथापि, तैरेव स्वोपज्ञपारायणे आर इत्यादीनि रूपाण्यभिहितानि। तत्रेदं भावयामि एवं विधस्थले व्यपदेशिवदभावो नेष्टः पारायणकृताम्, अत एवायाञ्चक्रे इत्यत्र न्यासकृतोक्तम्, पारायणकृतां व्यपदेशिवभावो नेष्टस्तन्मते ईये इत्येव भवति। सूत्रवृत्तौ तु अयाञ्चके इति प्रदर्शनं मतान्तरसंग्रहादिति निमित्तकमिति। आ० ईर्यात् ईर्यास्ताम् ईर्यासुः नीर्यास्ताम् नीर्यासुः नरिष्यतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy