________________
ऋयादिगण
पुनाते
पुनते
पुनीषे
पुनीमहे
पुनासि
पुनामहै
पुनीत
पुनाव
अपुनाः
तत्रोदन्तास्त्रय सेटच। १५१८. पूग्श् (पू) पवने। पवनं शुद्धिः । व० पुनाति पुनीतः
पुनन्ति पुनीथ: पुनीथ पुनामि पुनीवः पुनीमः स० पुनीयात् पुनीयाताम् पुनीयुः
पुनीयाः पुनीयातम् पुनीयात
पुनीयाम् पुनीयाव पुनीयाम प० पुनातु/पुनीतात् पुनीताम् पुनन्तु
पुनीहि/पुनीतात् पुनीतम् पुनानि
पुनाम ह्य० अपुनात् अपुनीताम् अपुनन्
अपुनीतम् अपुनीत अपुनाम् अपुनीव अपुनीम अ० अपावीत् अपाविष्टाम् अपाविषुः
अपावी: अपाविष्टम् अपाविष्ट
अपाविषम् अपाविष्व अपाविष्म प० पुपाव
पुपुवतुः पुपुवु: पुपविथ पुपुवथुः पुपुव
पुपाव/पुपव पुपुविव पुपुविम आ० पूयात् पूयास्ताम् पूयासुः पूयाः
पूयास्तम् पूयास्त पूयासम् पूयास्व
पूयास्म ० पविता पवितारौ पवितार:
पवितासि पवितास्थः पवितास्थ
पवितास्मि पवितास्वः पवितास्मः भ० पविष्यति पविष्यतः पविष्यन्ति
पविष्यसि पविष्यथ: पविष्यथ
पविष्यामि पविष्यावः पविष्यामः क्रि० अपविष्यत् अपविष्यताम् अपविष्यन्
अपविष्यः अपविष्यतम् अपविष्यत अपविष्यम् अपविष्याव अपविष्याम
| व० पुनीते
पुनाथे पुनीध्वे
पुनीवहे स० पुनीत पुनीयाताम् पुनीरन्
पुनीथाः पनीयाथाम् पुनीध्वम्
पुनीय पुनीवहि पुनीमहि प० पुनीताम् पुनाताम् पुनताम्
पुनीष्व पुनाथाम् पुनीध्वम् पुनै
पुनावहै ह्य० अपुनीत अपुनाताम् अपुनत
अपुनीथाः अपुनाथाम् अपुनीध्वम्
अपुनि अपुनीवहि अपुनीमहि अ० अपविष्ट अपविषाताम् अपविषत्
अपविष्ठाः अपविषाथाम् अपविध्वम्/अपविढ्वम्
अपविषि अपविष्वहि अपविष्महि प० पुपुवे
पुपुविढ्वे/विध्वे पुपुविवहे पुपुविमहे आ० पविषीष्ट पविषीयास्ताम् पविषीरन्
पविषीष्ठाः पविषीयास्थाम पविषीध्वम/पविषीदवम्
पविषीय पविषीवहि पविषीमहि श्व० पविता पवितारौ पवितारः
पवितासे पवितासाथे पविताध्वे
पविताहे पवितास्वहे पवितास्मिहे भ० पविष्यते पविष्येते पविष्यन्ते
पविष्यसे पविष्येथे पविष्यध्वे
पविष्ये पविष्यावहे पविष्यामहे क्रि० अपविष्यत अपविष्येताम् अपविष्यन्त
अपविष्यथाः अपविष्येथाम् अपविष्यध्वम्
अपविष्ये अपविष्यावहि अपविष्यामहि अथ प्वाद्यन्तर्गगोः ल्वादिः। ऋ ल्वादेरिति नत्वार्थः प्रदर्श्यते।
पुपुवाते
पुपुविरे
पुपुवाथे
पुपुविषे पुपुवे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org