________________
428
व० गृह्णाति
गृह्णासि
गृह्णामि
स गृह्णीयात्
गृह्णीया:
गृह्णीयाम्
प० गृह्णातु / गृह्णीतात्
गृह्णीयाताम्
गृह्णीयातम्
गृह्णीयाव
गृह्णीताम्
गृह्णीहि/गृह्णीतात् गृह्णीतम्
गृह्णाव
अगृह्णीताम्
अगृह्णीतम्
अगृह्णीव
अग्र
गृह्णानि
ह्य० अगृह्णात्
अगृह्णाः
अथ हान्तः सेट् च ।
१५१७. ग्रहीश् (ग्रह) उपादाने ।
उपादानं स्वीकारः ।
गृह्णीत:
गृह्णीथ:
गृह्णीव:
अगृह्णाम्
अ० अग्रहीत्
अग्रही:
अग्रहीषम्
प० जग्राह
जग्रहिथ
जग्राह / जग्रह
आ० गृह्यात्
गृह्याः
गृह्यासम्
श्व० ग्रहीता
ग्रहीतासि
ग्रहीतास्मि
भ० ग्रहीष्यति
ग्रहीष्यसि
ग्रहीष्यामि
क्रि० अग्रहीष्यत् अग्रहीष्यः
Jain Education International
अग्रहीष्टम्
अग्रहीष्व
जगृहतुः
जगृहथुः
जगृहिव
गृह्यास्ताम्
गृह्यास्तम्
गृह्यास्व
ग्रहीतारौ
ग्रहीतास्थः
ग्रहीतास्वः
ग्रहीष्यतः
ग्रहीष्यथः
ग्रहीष्यावः
अग्रहीष्यताम्
अग्रहीष्यतम्
गृह्णन्ति
गृह्णीथ
गृह्णीम:
गृह्णीयुः
गृह्णीयात
गृह्णीयाम
गृह्णन्तु
गृह्णीत
गृह्णाम
अगृह्णन्
अगृह्णीत
अगृह्णीम
अग्रहीषुः
अग्रहीष्ट
अग्रहीष्म
जगृहु:
जगृह
जगृहि
गृह्यासुः
गृह्यास्त
गृह्यास्म
ग्रहीतारः
ग्रहीतास्थ
ग्रहीतास्मः
ग्रहीष्यन्ति
ग्रहीष्यथ
ग्रहीष्यामः
अग्रहीष्यन्
अग्रहीष्यत
अग्रहीष्यम्
व० गृह्णी
गृह्णीषे
गृह्ण
स गृह्णीत
गृह्णीथा:
गृह्णीय
प० गृह्णीताम्
गृह्णीष्व
गृह्ण
ह्य० अगृह्णीत
अगृह्णीथा:
अगृह्ण
अ० अग्रहीष्ट
अग्रहीष्ठाः
अग्रहीषि
प० जगृहे
गृहि
गृहे
आ० ग्रहीषीष्ट
ग्रहीषीष्ठाः
ग्रहीषीय
श्व० ग्रहीता
ग्रहीतासे
ग्रहीताहे
भ० ग्रहीष्यते
ग्रहीष्यसे
ग्रहीष्ये
क्रि० अग्रहीष्यत
अग्रहीष्यथाः
अग्रहीष्ये
अग्रहीष्याव
गृह्णाते
गृह्णाथे
गृह्णी
For Private & Personal Use Only
गृह्णीयाताम्
गृह्णीयाथाम्
गृह्णीवहि
गृह्णाताम्
गृह्णाथाम्
गृह्णाव
गृह्णताम्
गृह्णीध्वम्
गृह्णाम
अगृह्णत
अगृह्णीध्वम्
अगृह्ण
अग्रहीषाताम्
अग्रहीषत्
अग्रहीषाथाम् अग्रहीध्वम्/अग्रहीड्डूवम्
अग्रहीष्वहि
अग्रहीष्महि
अगृह्णाताम्
अगृह्णाथाम्
अगृह्णी
धातुरत्नाकर प्रथम भाग
अग्रहीष्याम
गृह्णते
गृह्णीध्वे
गृह्णी
गृह्णीरन्
गृह्णीध्वम्
गृह्णीमहि
गृह
गृह
गृहि
जगृहिरे
जगृहिवे / वे
गृहम
ग्रहीयास्ताम् ग्रहीषीरन्
ग्रहीयास्थाम्
ग्रहीषीध्वम्
ग्रहीषीवहि
ग्रहीषीमहि
ग्रहीतारौ
ग्रहीतासाथे
ग्रहीतास्वहे
ग्रहीष्येते
ग्रहीष्येथे
ग्रहीष्यावहे
ग्रहीतार:
ग्रहीताध्वे
ग्रहीतास्मिहे
ग्रहीष्यन्ते
ग्रहीष्यध्वे
ग्रहीष्यामहे
ग्रहीयेताम्
अग्रहीष्यन्त
अग्रहीष्येथाम्
अग्रहीष्यध्वम्
अग्रहीष्यावहि अग्रहीष्यामहि
अथ ऋयाद्यन्तर्गणः प्वादिः "प्वादेर्हस्व इति र्हस्वप्रयोजन:
प्रदर्श्यते ।
www.jainelibrary.org