SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ 430 धातुरत्नाकर प्रथम भाग लुनाथे लुनीषे लुने लुनीथ लुनासि लुनामि लुनीष्व लुनन्तु लुनै लुनावहै लुनाम अलुनि १५१९. लूग्श् (लू) छेदने। १२ व० लुनाति लुनीतः लुनन्ति लुनीथः लुनीवः लुनीमः स० लुनीयात् लुनीयाताम् लुनीयुः लुनीयाः लुनीयातम् लुनीयात लुनीयाम् लुनीयाव लुनीयाम प० लुनातु/लुनीतात् लुनीताम् लुनीहि/लुनीतात् लुनीतम् लुनीत लुनानि लुनाव ह्य० अलुनात् अलुनीताम् अलुनन् अलुनाः अलुनीतम् अलुनीत अलुनाम् अलुनीव अलुनीम अ० अलावीत् अलाविष्टाम् अलाविषुः अलावी: अलाविष्टम् अलाविष्ट अलाविषम् अलाविष्व अलाविष्म प० लुलाव लुलुवतुः लुलुवुः लुलविथ लुलुवथुः लुलुव लुलाव/लुलव लुलुविव लुलुविम आ० लूयात् लूयास्ताम् लूयासुः लूयाः लूयास्तम् लूयास्त लूयासम् लूयास्व लूयास्म श्व० लविता लवितारौ लवितारः लवितासि लवितास्थः लवितास्थ लवितास्मि लवितास्वः लवितास्मः भ० लविष्यति लविष्यतः लविष्यन्ति लविष्यलु लविष्यथ: लविष्यथ लविष्यामि लविष्याव: लविष्यामः क्रि० अलविष्यत् अलविष्यताम् अलविष्यन् अलविष्यः अलविष्यतम् अलविष्यत अलविष्यम् अलविष्याव अलविष्याम व० लुनीते लुनाते 111111111111111111 लुनीध्वे लुनीवहे लुनीमहे स० लुनीत लुनीयाताम् लुनीरन् लुनीथाः लुनीयाथाम् लुनीध्वम् लुनीय लुनीवहि लुनीमहि प० लुनीताम् लुनाताम् लुनताम् लुनाथाम् लुनीध्वम् लुनामहै ह्य० अलुनीत अलुनाताम् अलुनत अलुनीथाः अलुनाथाम् अलुनीध्वम् अलुनीवहि अलुनीमहि अ० अलविष्ट अलविषाताम् अलविषत् अलविष्ठाः अलविषाथाम् अलविध्वम्/ अलविड्डवम्/अलिविढ्वम् अलविषि अलविष्वहि अलविष्महि प० लुलुवे लुलुवाते लुलुविरे लुलुविषे लुलुवाथे लुलुविढ्वे/विध्वे लुलुवे लुलुविवहे आ० लविषीष्ट लविषीयास्ताम् लविषीरन् लविषीष्ठाः लविषीयास्थाम् लविषीध्वम लविषीय लविषीवहि लविषीमहि श्व० लविता लवितारौ लवितार: लवितासे लवितासाथे लविताध्ये लविताहे लवितास्वहे लवितास्मिहे भ० लविष्यते लविष्येते लविष्यन्ते लविष्यसे लविष्येथे लविष्यध्वे लविष्ये लविष्यावहे लविष्यामहे क्रि० अलविष्यत अलविष्येताम् अलविष्यन्त अलविष्यथाः अलविष्येथाम् अलविष्यध्वम् अलविष्ये अलविष्यावहि अलविष्यामहि १५२०. धूगूशू (धू) कम्पने। १३ | व० धुनाति धुनीतः धुनन्ति लुलुविमहे लुनते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy