SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ 422 धातुरत्नाकर प्रथम भाग ततृणाते ततृणिरे ततणिध्वे ततृणिषे प० ततृणे ततृणाथे ततृणे ततृणिवहे ततृणिमहे आ० तर्णिषीष्ट तर्णिषीयास्ताम् तर्णिषीरन् तर्णिषीष्ठाः तर्णिषीयास्थाम् तर्णिषीध्वम् तर्णिषीय तर्णिषीवहि तर्णिषीमहि श्व० तर्णिता तर्णितारौ तर्णितारः तर्णितासे तर्णितासाथे तर्णिताध्वे तर्णिताहे तर्णितास्वहे तर्णितास्मिहे भ० तर्णिष्यते तर्णिष्येते तर्णिष्यण्ज्ञते तर्णिष्यसे तर्णिष्येथे तर्णिष्यध्वे तर्णिष्ये तर्णिष्यावहे तर्णिष्यामहे क्रि० अतर्णिष्यत अतर्णिष्येताम् अतर्णिष्यन्त अतर्णिष्यथाः अतर्णिष्येथाम् अतर्णिष्यध्वम् अतर्णिष्ये अतर्णिष्यावहि अतर्णिष्यामहि १५०५. घृणूयी (घृण) दीप्तौ। व० घर्णोति घणुतः घवन्ति स० घर्गुयात् घणुयाताम् घणुयुः प० घर्णोतु/घणुतात् घणुताम् घव॑न्तु ह्य० अघोत् अघणुताम् अघव॑न् अ० अघीत् अघर्णिष्टाम् अघर्णिषुः प० जघर्ण . जघृणतुः आ० घृण्यात् घृण्यास्ताम् घृण्यासुः श्व० घर्णिता घर्णितारौ घर्णितारः भ० घर्णिष्यति घर्णिष्यतः घर्णिष्यन्ति क्रि० अघर्णिष्यत् अघर्णिष्यताम् अघर्णिष्यन् व० घणुते घाते घव॑ते स० घीत घीयाताम् घवीरन् प० घणुताम् घाताम् घवताम ह्य० अघणुत अघाताम् अघवंत अ० अघृत अघर्णिष्ट अघर्णिषाथाम् प० जघृणे जघृणाते आ० घर्णिषीष्ट घर्णिषीयास्ताम् घर्णिषीरण व० घर्णिता घर्णितारौ घर्णितार: भ० घर्णिष्यते घर्णिष्येते घर्णिष्यण्ज्ञते क्रि० अघर्णिष्यत अघर्णिष्येताम अघर्णिष्यन्त णान्तोऽयमित्येके। तन्मते 'तकि घृण्टि। अकारोपान्त्यो णान्तश्चायमिति शिवः। क्षणू क्षिणू ऋणू तृणू घृणू धातूनां नकारस्थाने रषवर्णादिति णकारं कृत्वा णकारो दत्तः। इतरथा क्षनू इत्यादिः नकारवान् पाठो वक्तव्यो भवेत्, अत एव-रघुवर्णादिति नस्य णत्वे क्षणुते क्षिणुते अर्णोति तर्णोति घर्णोति तिक्कृताविति तिकि न तिकीति दीर्घनलुकोरभावे म्नामिति णत्वापवादे नस्य ने क्षन्तिः क्षिन्तिः तृन्तिः घृन्तिः। सन्ययिर। इति रस्य प्रतिषेधः स्वरादेरिति। नेरेव द्वित्वे अर्णिनिषति इति धातुपारायणसङ्गति अत एव "र्षाट्टवर्गस्तवर्गजः' इत्यभियुक्ता अभिदधति। | उविकरणे ऋणू तृणू घृणू धातूनां गुणं नेच्छन्त्येके। ऋणुते ऋणोति तृणुते तृणोति घृणुते घृणोति। इत्युभयता भाषाः। अथात्मनेपदिनौ नान्तौ सेटौ चः १५०६. वनूयि (वन्) याचने। ४ व० वनुते वन्वाते वनुषे वन्वाथे वनुध्वे वन्वे/वनुवहे वन्वहे/वनुमहे वन्महे स० वन्वीत वन्वीयाताम् वन्वीरन् वन्वीथाः वन्वीयाथाम् वन्वीध्वम् वन्वीय वन्वीवहि वन्वीमहि | प० वनुताम् वन्वाताम् वन्वताम् वनुष्व वन्वाथाम् वनुध्वम् वनवावहै वनवामहै ह्य० अवनुत अवन्वाताम् अवन्वत अवनुथाः अवन्वाथाम् अवनुध्वम् अवन्वि अवनुवहि/अवन्वहि अवनुमहि/अवन्महि अ० अवत/अवनिष्ट अवनिषाताम् अवनिषत वन्वते जघृणुः वनवै जघृणिरे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy