SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ 423 वनिषीरन् क्रीणीयुः यादिगण अवथाः/अवनिष्ठाः अवनिषाथाम् अवनिडूवम्/ध्वम् । अथ ऋयादयः श्नाविकरणा वर्णक्रमेण प्रस्तूयन्ते। तत्रादौ अवनिषि अवनिष्वहि अवनिष्महि १५०८. डुक्रींगश् (क्री) द्रव्यविनिमये। विनिमयः परिवर्त प० ववने ववनाते ववनिरे इत्यर्थः। शित्त्वं क्रयादित्वज्ञापनार्थम्।। ववनिषे ववनाथे ववनिध्वे | व. क्रीणाति क्रीणीतः क्रीणन्ति ववने ववनिवहे ववनिमहे क्रीणासि क्रीणीथः क्रीणीथ आ० वनिषीष्ट वनिषीयास्ताम् क्रीणामि क्रीणीवः क्रीणीमः वनिषीष्ठाः वनिषीयास्थाम् वनिषीध्वम् स० क्रीणीयात् क्राणीयाताम् वनिषीय वनिषीवहि वनिषीमहि क्रीणीयाः क्रीणीयातम् क्रीणीयात श्व० वनिता वनितारौ वनितारः क्रीणीयाम् क्रीणीयाव क्रीणीयाम वनितासे वनितासाथे वनिताध्वे | प० क्रीणातु/क्रीणीतात् क्रीणीताम् क्रीणन्तु वनिताहे वनितास्वहे वनितास्मिहे क्रीणीहि/क्रीणीतात् क्रीणीतम् क्रीणीत भ० वनिष्यते वनिष्येते वनिष्यन्ते क्रीणानि क्रीणाव क्रीणाम वनिष्यसे वनिष्येथे वनिष्यध्वे ह्म० अक्रीणात् अक्रीणीताम् अक्रीणन् वनिष्ये वनिष्यावहे वनिष्यामहे अक्रीणाः अक्रीणीतम् अक्रीणीत क्रि० अवनिष्यत अवनिष्येताम् अवनिष्यन्त अक्रीणाम् अक्रीणीव अक्रीणीम अवनिष्यथाः अवनिष्येथाम् अवनिष्यध्वम् अ० अषीत् अष्टाम् अषुः अवनिष्ये अवनिष्यावहि अवनिष्यामहि अझैषीः अष्टम् अष्ट १५०७. मनूयि (मन्) बोधने। ९ अक्रैषम् अष्व अऊष्म मन्वाते प० चिक्राय चिक्रियः मन्वते व० मनुते चिक्रियतुः चिक्रयिथ/चिक्रथ चिक्रियथुः चिक्रिय स० मन्वीत मन्वीयाताम् मन्वीरन् चिक्राय/चिक्रय चिक्रियिव चिक्रियिम प० मनुताम् मन्वाताम् मन्वताम् आ० क्रीयात् क्रीयास्ताम् क्रीयासुः ह्य० अमनुत अमन्वाताम् अमन्वत क्रीयाः क्रीयास्तम् क्रीयास्त अ० अमत/अमनिष्ट अमनिषाताम् अमनिषत क्रीयासम् क्रीयास्व क्रीयास्म प० मेने मेनाते मेनिरे श्व० क्रेता क्रेतारौ क्रेतारः आ० मनिषीष्ट मनिषीयास्ताम् मनिषीरन् क्रेतासि क्रेतास्थ: क्रेतास्थ श्व० मनिता मनितारौ मनितारः क्रेतास्मि क्रेतास्वः क्रेतास्मः भ० मनिष्यते मनिष्येते मनिष्यन्ते भ० क्रेष्यति क्रेष्यतः क्रेष्यन्ति क्रि० अमनिष्यत अमनिष्येताम् अमनिष्यन्त क्रेष्यसि ऋष्यथ: ऋष्यथ ॥इति आत्मनेपदिनौ॥ ऋष्यामि ऋष्यामः ॥तनादिगणः सम्पूर्णः॥ क्रि० अक्रेष्यत् अक्रेष्यताम् अक्रेष्यन् अक्रेष्यः अक्रेष्यतम् अक्रेष्यत अक्रेष्यम् अऋष्याव अक्रेष्याम ऋष्याव: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy