SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ तनादिगण ० आर्णोत् अ० आर्णीत् प० आनर्ण आ० ऋण्यात् श्व० अर्णिता भ० अर्णिष्यति क्रि० आर्णिष्यत् व० अ स० अवत प० अणुताम् ० आ अ० आर्ण/आर्णिष्ट प० आनृणे आ० अर्णिषीष्ट श्व० अर्णिता भ० अर्णिष्यते क्रि० आणिष्यत व० तर्णोति तर्णोषि तर्णोमि स० तयात् तर्णुयाः याम् प० तर्णोतु /तर्णुतात् तर्णवानि ह्य० अतर्णोत् अतर्णोः अतर्णवम् अ० अतर्णीत् आर्णुताम् आर्णिष्टाम् आनृणतुः ऋण्यास्ताम् अर्णितारौ अर्णिष्यतः आर्णिष्यताम् अवते अर्णीयाताम् ताम् आताम् आर्णिषाताम् आत आर्णिषत् आनृणा आनृणिरे अर्णिषीयास्ताम् अर्णिषीरन् अर्णितारौ अर्णितारः अर्णिष्येते अर्णिष्यन्ते आर्णिष्येताम् आर्णिष्यन्त १५०४. तृणूयी (तृण्) अदने । अदाने इत्यन्ये। ६ तर्जुयाव तर्णुताम् तर्णुहि/तर्णुतात् तर्णुतम् तर्णवाव Jain Education International आन् आर्णिषुः आनृणुः ऋण्यासुः अर्णितारः अर्णिष्यन्ति आर्णिष्यन् अर्श्वते अवरन् अर्श्वताम अर्णुताम् अतर्गुतम् अर्णव, अष्टिम् ततः तर्णुथः तर्णुवः तर्जुमः तर्णुयाताम् तर्णुयुः तर्णुयातम् तर्णुयात तणुयाम तु तन्ति तर्णवाम अतन् अतर्जुम अर्णषुः अतर्णी: अतर्णिषम् प० ततर्ण ततर्णिथ ततर्ण आ० तृण्यात् तृण्या: तृण्यासम् श्व० तर्णिता तर्णितासि तर्णितास्मि भ० तर्णिष्यति तर्णिष्यसि तर्णिष्यामि क्रि० अतर्णिष्यत् अतर्णिष्यः अर्णम् व० तर्जु स० तवत तथा: तवय प० तर्णुताम् ० अत तथा: अतवि अतर्णिष्टम् अतर्णिष्व For Private & Personal Use Only ततृणतुः ततृणथुः ततृणिव तृण्यास्ताम् तृण्यास्तम् तृण्यास्व तर्णितारौ त तथे व तयाताम् तवयाथाम् तववहि तर्वाताम् तथाम् तर्णुध्वम् तर्णवावहै तर्णवामहै अतर्वाताम् अतर्वत अथा अर्णुध्वम् अहि अहि अ० अतृत/अतर्णिष्ट अतर्णिषाताम् अतर्णिषत अतृथाः / अतर्णिष्ठाः अतर्णिषाथाम् अतर्णिषि अतर्णिष्वहि तर्णितास्थः तर्णितास्वः तर्णिष्यतः तर्णिष्यथः तर्णिष्याव: अतर्णिष्यताम् अतर्णिष्यतम् अतर्णिष्याव अतर्णिष्ट अतर्णिष्म ततृणुः ततृण ततृणिम तृण्यासुः तृण्यास्त तृण्यास्म तर्णितार: तर्णितास्थ तर्णितास्मः तर्णिष्यन्ति तर्णिष्यथ तर्णिष्यामः अतर्णिष्यन् अतर्णिष्यत अतर्णिष्याम तते वे तर्जुम तवी॑रन् तध्वम् तवमहि तर्वताम् 421 अतर्णिध्वम्/डूवम् अतर्णिष्महि www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy