SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ 420 प० ससान आ० सन्यात् श्व० सनिता भ० सनिष्यति क्रि० असनिष्यत् व० सनुते स० सन्वीत प० सनुताम् ह्य० असनुत अ० असात प० सेने आ० सनिषीष्ट श्व० सनिता भ० सनिष्यते क्रि० असनिष्यत व० क्षणोति स० क्षणुयात् प० क्षणोतु / क्षणुतात् ह्य० अक्षणोत् अ० अक्षणीत् प० चक्षाण आ० क्षण्यात् श्व० क्षणिता भ० क्षणिष्यति क्रि० अक्षणिष्यत् व० क्षणुते स० क्षण्वीत प० क्षणुताम् ह्य० अक्षणुत अ० अक्षत अक्षणिषि सेनतुः सन्यास्ताम् सनितारौ सनिष्यतः असनिष्यताम् सन्वाते सन्वीयाताम् सन्वाताम् असन्वाताम् Jain Education International असत सेनाते असनिष्येताम् १५०१. क्षणूयी (क्षण) हिंसायाम्। ३ भण्वन्ति क्षणुयुः क्षण्वन्तु अक्षण्वन् अक्षणिषुः चक्षणुः सनिषीयास्ताम् सनितारौ सनिष्येते क्षणुतः क्षणुयाताम् क्षणुताम् अक्षणुताम् अक्षणिष्टाम् सेनुः सन्यासः सनितार: सनिष्यन्ति असनिष्यन् सन्वते सवीरन् सन्वताम चक्षणतुः क्षण्यास्ताम् क्षणितारौ क्षणिष्यतः असन्वत असनिष्ट सेनिरे सनिषीरन् सनितार: सनिष्यन्ते असनिष्यन्त क्षण्यासुः क्षणितार: क्षणिष्यन्ति अक्षणिष्यताम् अक्षणि क्षण्वाते क्षण्वते क्षण्वीयाताम् क्षण्वीरन् क्षण्वाताम् क्षण्वताम अक्षण्वाताम् अक्षवण्त अक्षणिष्ट अक्षणिषाताम् अक्षणिष्वहि अक्षणिष्महि प० चक्षणे ० क्षणिष्ट श्व० क्षणिता भ० क्षणिष्यते क्रि० अक्षणिष्यत व० क्षेणोति अक्षणिष्येताम् १५०२. क्षिणी (क्षिण) हिंसायाम् । ४ ० क्षेणुयात् प० क्षेणोतु / क्षेणुतात् ० अक्षेणोत् अ० अक्षेणीत् प० चिक्षेण आ० क्षिण्यात् श्व० क्षेणिता भ० क्षेणिष्यति क्रि० अक्षेणिष्यत् व० क्षे स० क्षेण्वीत प० क्षेणुताम् ० अक्षेत अ० अक्षित अक्षेणिषत् प० चिक्षिणे चक्षणाते क्षणिषीयास्ताम् क्षणितारौ क्षणिष्येते For Private & Personal Use Only धातुरत्नाकर प्रथम भाग चक्षणिरे क्षणिषीरण् क्षणितार: क्षणिष्यन्ते अक्षणिष्यन्त क्षेण्वीयाताम् क्षेण्वाताम् अक्षेताम् अक्षेणिष्ट अक्षेणिष्ठाः चिक्षिणाते क्षेणुतः क्षेणुयाताम् क्षेणुताम् क्षेत अन् अक्षेणिष्टाम् अणिषुः चिक्षिणतुः चिक्षिणुः क्षिण्यास्ताम् क्षिण्यासुः क्षेणितारौ क्षेणितार: क्षेणिष्यतः क्षेणिष्यन्ति अक्षेणिष्यताम् अक्षेणिष्यन् क्षेण्वाते क्षेवते क्षेणिषीयास्ताम् क्षेणितारौ क्षेणिष्येते व० अर्णोति स० अर्णुयात् याताम् प० अर्णोतु / अर्णुतात् अर्णुताम् क्षेण्वन्ति क्षेणुयुः क्षेण्वन्तु क्षेण्वीरन् क्षेण्वताम् आ० क्षेणिषीष्ट श्व० क्षेणिता भ० क्षेणिष्यते क्रि० अक्षेणिष्यत अक्षेणिष्येताम् अक्षेणिष्यन्त संज्ञापूर्वको विधिरनित्य इति उनिमत्तं गुणं नेच्छन्त्येके । १५०३. ऋणूयी (ऋण) गतौ । ५ अत: अक्षेवत अक्षेणिषाताम् अक्षिथा: चिक्षिणिरे क्षेणिषीरन् क्षेणितार: क्षेणिष्यन्ते अन्ति अर्जुयुः अन्तु www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy