SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ तनादिगण 419 तनुतम् तनुत तनवाम तनुष्व तनु/तनुतात् तनवानि ह्य० अतनोत् अतनोः अतनवम् अ० अतानीत् अतानी: अतानिषम् तनवाव अतनुताम् अतनुतम् अतन्व/अतनुव अतानिष्टाम् अतानिष्टम् अतानिष्व तथा अतनिष्टाम् अतनिष्टम् अतनिष्व अतन्वन् अतनुत अतन्म/अतनुम अतानिषुः अतानिष्ट अतानिष्म अतनीत् अतनीः अतनिषम् प० ततान तेनिथ अतनिषुः अतनिष्ट अतनिष्म तेनतुः तेनथुः तेन ततान/ततन तेनिम आ० तन्यात् तेनिव तन्यास्ताम् तन्यास्तम् तन्यासुः तन्यास्त तन्वीय तन्वीवहि तन्वीमहि प० तनुताम् तन्वाताम् तन्वताम् तन्वाथाम् तनुध्वम् तनुवै तनवावहै तनवामहै ह्य० अतनुत अतन्वाताम् अतवन्त अतनुथाः अतन्वाथाम् अतनुध्वम् अतन्वि __ अतनुवहि/न्वहि अतनुमहि/न्महि अ० अतत/अतनिष्ट अतनिषाताम् अतनिषत अतथा:/अतनिष्ठा: अतनिषाताम् अतनिड्ढवम/ध्वम् अतनिषि अतनिष्वहि अतनिष्महि | प० तेने तेनाते तेनिरे तेनिषे तेनाथे तेनिध्वे तेने तेनिवहे तेनिमहे आ० तनिषीष्ट तनिषीयास्ताम् तनिषीरन् तनिषीष्ठाः तनिषीयास्थाम् तनिषीध्वम् तनिषीय तनिषीवहि तनिषीमहि श्व० तनिता तनितारौ तनितार: तनितासे तनितासाथे तनिताध्वे तनिताहे तनितास्वहे तनितास्मिहे भ० तनिष्यते तनिष्येते तनिष्यन्ते तनिष्यसे तनिष्येथे तनिष्यध्वे तनिष्ये तनिष्यावहे तनिष्यामहे क्रि० अतनिष्यत अतनिष्येताम् अतनिष्यन्त अतनिष्यथाः अतनिष्येथाम् अतनिष्यध्वम् अतनिष्ये अतनिष्यावहि अतनिष्यामहि १५००. षणुयी (सन्) दाने। २ व. सनोति सनुतः सन्वन्ति स० सनुयात् सनुयाताम् सनुयुः प० सनोतु/सनुतात् सनुताम् सन्वन्तु ह्य० असनोत् असनुताम् असन्वन् अ० असानीत् असानिष्टाम् असानिषुः असनीत् असनिष्टाम् असनिषुः तन्या: तन्यास्म तनितार: तन्यासम् श्व० तनिता तनितासि तनितास्मि भ० तनिष्यति तनिष्यसि तनिष्यामि क्रि० अतनिष्यत् अतनिष्यः अतनिष्यम् व० तनुते तन्यास्व तनितारौ तनितास्थ: तनितास्वः तनिष्यतः तनिष्यथ: तनिष्याव: अतनिष्यताम् अतनिष्यतम् अतनिष्याव तन्वाते तन्वाथे तनुवहे/तन्वहे तन्वीयाताम् तन्वीयाथाम् तनितास्थ तनितास्मः तनिष्यन्ति तनिष्यथ तनिष्यामः अतनिष्यन् अतनिष्यत अतनिष्याम तन्वते तनुध्वे तनुमहे/तन्महे तन्वीरन् तन्वीध्वम् तनुषे तन्वे स० तन्वीत तन्वीथाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy