SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ 418 अवित्सि प० विविदे विविदिषे विविदे आ० वित्सीष्ट वित्सीष्ठाः वित्सीय श्र० वेत्ता वेत्तासे वेत्ताहे भ० वेत्स्यते वेत्स्यसे वेत्स्ये क्रि० अवेत्स्यत अवेत्स्यथाः अवेत्स्ये व० इन्धे इन्से इन्धे स० इन्धीत इन्धीथा: इन्धीय प० इन्द्वाम् इन्स्व ह्य० ऐन्ध ऐन्द्धाः, ऐन्धि अ० ऐन्धिष्ट अवेत्स्येताम् अवेत्स्येथाम् अवेत्स्यावहि ॥अथ धान्तः सेट् च ।। १४९८ ञिइन्धैपि (इन्थ्) दीप्तौ । २६ इन्धाते: इन्धाथे: इन्व एन्धिष्ठाः अवित्स्वहे विविदाते विविदाथे विविदिवहे Jain Education International अविस्महि विविदिरे विविदिध्वे विविदि वित्सीयास्ताम् वित्सीरन् वित्सीयास्थाम् वित्सीध्वम् वित्सीवहि वित्सीमहि वेत्तारौ वेत्तारः वेत्तासाथे वेत्ताध्वे वेत्तास्वहे वेत्स्येते वेत्स्येथे: वेत्स्याव वेत्तास्महे वेत्स्यन्ते वेत्स्यध्वे वेत्स्यामहे अवेत्स्यन्त अत्स्यध्वम् अवेत्स्यामहि इन्ध इन्वे इन्ध्महे इन्धीयाताम् इन्धीरन् इन्धीयाथाम् इन्धीवहि इन्धाताम्, इन्धाथाम् इध ऐन्धाताम् ऐन्तध ऐन्धाथाम् ऐन्द्ध्वम् ऐवहि ऐन्महि ऐन्धिषाताम् ऐन्धिषत ऐन्धिषाथाम् ऐन्धिवम् / ऐन्धिध्वम् इन्धीध्वम् इन्धीमहि इन्धताम् इन्द्ध्वम् धाम ऐन्धिषि प० इन्धाञ्चक्रे इन्धाञ्चक इन्धाञ्चक्रे इन्धाम्बभूव / इन्धामास इन्धिषीष्ठाः इन्धिषीय श्व० इन्धिता इन्धित इन्धिताहे भ० इन्धिष्यते इन्से इन्धिष्ये क्रि० ऐन्धिष्यध सम्पूर्वकस्य तु वा समिन्धांचक्रे समिन्धांचक्राते समिन्धांचक्रिरे, इत्यादि । समिन्धाम्बभूव । समिन्धामास आ० इन्धिषीष्ट ऐन्धिष्यथाः ऐन्धिष्ये ऐन्धिषाथाम् इन्धाञ्चक्राते व० तनोति तनोषि तनोमि इन्धाञ्चक्रा इन्धाञ्चकृवहे स० तनुयात् तनुयाः तनुयाम् प० तनोतु /तनुतात् इन्धितास्वहे इन्धिष्येते इन्धिष्येथेः इन्धिष्यावहे ऐधधम् ऐन्धिष्येथाम् ऐन्धिष्यावहि ॥ रुधादिगण: सम्पूर्णः || ॥ अथ तनादय उविकरणा वर्णक्रमेण प्रदर्श्यन्ते ॥ For Private & Personal Use Only धातुरत्नाकर प्रथम भाग ऐन्धिमहि इन्धाञ्चक्रिरे इन्धाञ्चकृदवे इ इन्धिषीयास्थाम् इन्धिषीरन् इन्धिषीयास्थाम् इन्धिषीध्वम् इन्धिषीवहि धीमहि इन्धितारौ इन्ध इन्धितार: इन्धिताध्वे तोभयपदिष्वादौ नान्ताः सप्त सेटच || १४९९. तनूपी (तन्) विस्तारे । यित्त्वं तनादित्वज्ञापनार्थम् । तनुतः तनुथः तन्वः / तनुवः तनुयाताम् तनुयातम् तनुयाव तनुताम् इन्धितास्महे इन्धिष्यन्ते इन्धिष्यध्वे इन्धिष्यामहे ऐन्धिष्यन्ध ऐन्धिष्यध्वम् ऐन्धिष्यामहि तन्वन्ति तनुथ तन्म: / तनुमः तनुयुः तनुयात तनुयाम तन्वन्तु www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy