SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ रुधादिगण कृि ह्य० अकृणत्/णद् अकृणत् / णद् अकृणतम् अ० अकर्ती अकर्ती: अकर्तिषम् प० चकर्त चकर्तिथ चकर्त आ० कृत्यात् कृत्याः कृत्यासम् श्व० कर्तिता कर्तितासि कर्तितास्मि भ० कर्तिष्यति कर्तिष्यसि कर्तिष्यामि क्रि० अकर्तिष्यत् अकर्तिष्यः अकर्तिष्यम् अकर्त्स्यत् व० उनत्ति उनत्सि उनद्मि स० उन्द्यात् उन्द्याः उन्द्याम् प० उनत्तु / उन्तात् कृणताव कृणताम अकृन्ताम् अकृन्तन् अकृन्तम् अकृन्त अकृत्व अकृन्तम अकर्तिष्टाम् अकर्तिषुः अकर्तिष्टम् अकर्तिष्ट अकर्तिष्व अकर्तिष्म Jain Education International चकृततुः चकृतथुः चकृतिव कर्तितास्थ कर्तितास्मः कर्तिष्यन्ति कर्तिष्यथ कर्तिष्यामः अकर्तिष्यताम् अकर्तिष्यन् अकर्तिष्यतम् अकर्तिष्यत अकर्तिष्याव अकर्तिष्याम अकर्त्स्यताम् अकर्त्स्यन्, इ० अथ दान्तः सेट् च १४९१. उन्दैर् (उन्द्) क्लेदने । १९ उन्दन्ति उन्त्थ उन्म: उन्धुः उन्द्यात उन्धाम उन्दन्तु कृत्यास्ताम् कृत्यास्तम् कृत्यास्व कर्तितारौ कर्तितास्थः कर्तितास्वः कर्तिष्यतः कर्तिष्यथः 'कर्तिष्याव: उन्तः उन्त्थ: उन्द्वः चकृतुः चकृत चकृतिम कृत्यासुः कृत्यास्त उन्द्याताम् उन्द्यातम् उन्द्याव उन्ताम् कृत्यास्म कर्तितार: उन्द्धि / उन्तात् उनदानि ह्य० औनत्/नद् उन्तम् उनदाव औन्ताम् औनत् / औनद् / औन : औन्तम् औन्दम् औन्द्व अ० औन्दीत् औन्दिष्टाम् औन्दिष्टम् औन्दिष्व औन्दीः औन्दिषम् प० उन्दाञ्चकार उन्दाञ्चक्रतुः उदाञ्चकर्थ उन्दाञ्चक्रथुः उन्दाञ्चकार/ कर उन्दाञ्चकृव उन्दाम्बभूव / उन्दामास । आ० उद्यात् उद्या: उद्यासम् श्व० उन्दिता उन्दितासि उन्दितास्मि भ० उन्दिष्यति उन्दिष्यसि उन्दिष्यामि क्रि० औन्दिष्यत् औन्दिष्यः औन्दिष्यम् व० शिनष्टि शिनक्षि शिनष्मि ० शिष्यत् शिष्याः उद्यास्ताम् उद्यास्तम् उद्यास्व उन्दितारौ उन्दितास्थः उन्दितास्वः उन्दिष्यतः उन्दिष्यथः उन्दिष्यावः औन्दिष्यताम् औन्दिष्यतम् औन्दिष्याव For Private & Personal Use Only शिष्टः शिष्ठः शिष्वः उन्त उनदाम औन्दन् औन्त औन्द्म शिंष्याताम् शिष्यातम् औन्दिषुः औन्दिष्ट औन्दिष्म उन्दाञ्चक्रुः उन्दाञ्चक्र उन्दाञ्चकृम अथ षान्तावनिटयै च । १४९२. शिष्लृप् (शिष्) विशेषणे । २० विशेषणं गुणान्तरोत्पादनम् । उद्यासुः उद्यास्त उद्यास्म उन्दितार: उन्दितास्थ उन्दितास्मः उन्दिष्यन्ति उन्दिष्यथ उन्दिष्यामः औन्दिष्यन् औन्दिष्यत औन्दिष्याम शिषन्ति शिष्ठ शिंष्मः शिष्यः शिष्यात 415 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy